________________
शब्दकौस्तुभः ।
[१ अ० रणार्थ वार्तिकम् अनुकरणं शिष्टाशिष्टाप्रतिषिद्धेष्विति । तस्यायमर्थः । शिष्टस्य साधोरनुकरणं साध्वेव । आशिष्टं च तदप्रति षिद्धं च साध्वसाधुबहिर्भूतं टिषुभादि तस्यानुकरणमापि ताह. गेवाऽऽर्थादसाधोरनुकरणमप्यसाध्वेवेति । इदं तु भाष्ये दूषितमेव । हेलयो हेलय इत्यादीनां शिष्टपरिगृहीतानामसाधुतायां बीजाभावात् । नत्यपशब्दवाचकत्वमात्रेण तथात्वम् । अपशब्द इत्यस्याप्यसाधुतापत्तेः । न च प्रकृतिवदनुकरणमित्यनेन साधुतातिदेशः । अशास्त्रीयस्यातिदेशायोगादिति दिक् । तस्माद्वार्तिककृता दूषितमपि द्वितीयप्रयोजनं भाष्यरीत्या स्थितम् । यदपि तृतीयप्रयोजननिराकरणपरं वार्तिकम् । एकदेशविकृतस्थानन्यत्वात्प्लुत्यादय इति, तस्यायमर्थः । नुड्विधिलादेशविनामेषु प्रतिविधानमितिवक्ष्यमाणत्वाकारैकदेशस्य रेफस्य ल. त्वे कृते एकदेशविकृतन्यायेनाकार्यसिद्धिरिति । न चैवमनृत इति प्रतिषेधापत्तिः । अरवत इति न्यासात् । नोकदेशविकृतन्यायेन रेफवत्ताप्यायाति । लोकेपि हि छिन्नपुच्छस्य पुच्छयत्त्वप्रयुक्तकार्य नायात्येव । न चैवं होतृकारादेर्दीर्घस्याप्यरवत इति प्लुतप्रतिषेधापत्तिः, -हस्वस्य रवतो नेति न्यासात् । किं त्वे. वं सति एकस्य लुकारस्य प्रत्याख्यानाय सूत्रभंगाश्रयणे विप. रीतमेव गौरवमिति तदेतदाह भाष्यकारः । सेयं महतो वंशस्तम्बाल्लट्वानुकृष्यतइति । लट्वा पक्षिविशेषः फलविशेषो वा । लठलौल्ये इति धातोरशूरुषिलटिकणिखटिविशिभ्यः का. नित्यौणादिकः क्वन् । नेड्वशिकृतीतीडभावः । लदवा करञ्जभेदे स्यात्फले ऽवद्ये खगान्तरे इति विश्वः । ननु कृपोरोलइति मूत्रम् अअइत्यस्मात्पूर्वमस्तु । एवं च लत्वस्यासिद्धत्वादेव प्ल. त्यादयः सेत्स्यन्तीति चेन्न । एवं हि सति ग्रायङत्यिस्याप्यु