________________
१ पा. २ आ. शब्दकौस्तुभः । रजक तक्षक इत्यादि शिल्पिनि । चरकः भषक: कटकं कनकमित्यादि संज्ञायामुदाहरणम् । तथा च ऋतकशब्दः शास्त्रानुग. वत्वान्न्याय्यः । तत्सद्भावात्स एव संज्ञा तथा च कृतं कुर्यान तद्धितमित्यादि गृह्यस्मृतिरप्यनुकूलिता भवतीति । एवं वदता शास्त्राननुगतन्देशभाषया यत्कूचीत्यादि नाम क्रियते तदसाध्विति स्फुटीकृतम् । आदिशब्दादनुकरणेपि शिष्टानुरोधं दर्शयता लुवर्णस्य दीर्घा न सन्तीति शास्त्रमर्यादामुल्लंघ्य क्रियमाणस्य दीर्धानुकरणस्याप्यसाधुता दर्शिता । तस्मादृिघुभादिभ्यः कूचीमञ्च्यादीनामिव गावीगोण्याद्यनुकरणेभ्यो दीर्घलुवर्णानुकरणस्यापि न्यायतो न किं चिद्वैलक्षण्यं किन्तु वाचनिकमिति स्थितम् । मन्त्रशास्त्रे तु मातृकान्यासादौ दीर्घ लुवर्णो यद्यपि स्वीकृतस्तथापि प्रातिशाख्यन्यायेन अन्यत्रासौ नोपयुज्यतएवेत्यवधेयम् । एवं वचंत्यादीनामपि शिष्टैरनङ्गीकृतानां न्यायसा. म्यादसाधुतोक्ता । तथा चाहुः । नहि वाचरन्तिपरः प्रयुज्यतइति । एवं च न्याय्यभावादिति वार्तिकेन पूर्ववार्तिकोक्तप्रयोजनत्रयमध्ये प्रथमप्रयोजनं निराकृतम् । लुतकश्चासाधुरेव । इदं च त्रयीशब्दानां प्रवृत्तिर्न संति यदृच्छा शब्दा इति पक्षेणोक्तम् । पक्षान्तरैरपि हि परिहारा भवतीति भाष्यकारः । एतद्ग्रन्थपर्यालोचनया तु चतुष्टयाति पक्षे तृतकादयोपि टिषुभादिवत्साध्वसाधुबहिर्भूताः साधव एव न तु टिघुभादिविलक्षणा इति लभ्यते । अन्यथा हि पक्षांतरौरीति न ब्रूयादिति । न च गृह्यस्मृतिविरोधः । तावतापि कृतं कुर्यान्न तद्धितमिति गृत्यमुलंध्य कृतस्याप्यौपगवादेरिव शब्दसाधुताभ्युपगमे बाधकामावात् । पुरुषस्तु साधूनपि प्रयुंजानो देवब्राह्मणादिनिन्दकवद्धर्मशास्त्रोल्लंघनात्मत्यवैतत्यिन्यदेतत् । यतु द्वितीयप्रयोजननिराक