________________
४ पा. ३ आ.
शब्दकौस्तुभः ।
५४९
मतान्तरेण । अन्यथा तण्डुलानोदनं पचतीति प्रयोगस्य यथाश्रुतस्योपपत्तौ किं मुधा क्लेशेन । अत एव अकfaraब्दो प्रधानार्थी गृह्येत तदा पाणिना कांस्यपात्र्यां दोग्धि पय इति पाणिकांस्यपात्रयोरतिप्रसङ्गः करणाधिकरणयोस्तु पचत्यादिरवकाशः, न हि तत्रास्य प्रसङ्गो दुहादिपरिगणनादित्यकथितसूत्रे कथयतः कर्मवत्सूत्रे तु पचेोर्द्वकर्मकर्ता - वतो हरदत्तस्य न पूर्वापरविरोधः । मतभेदपरत्वात् । अत एव पचिधातुनिरूपणे तण्डुलानोदनं पचतीति प्रयोगं द्विकर्मकतयैव माधव उदाहृतवानिति दिक् । तथा ग्राहेर्दिकर्मकत्वं बहवो न मेनिरे । अत एव तमादौ कुलविद्यानामर्थमर्थविदां वरः । पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पितेति कालिदास श्लोके पूर्वाग्रहेदुद्यर्थतया गतिबुद्धीतिसूत्रेणाणौ कर्तुर्णौ कर्मत्वात्तमिति योजयित्वा उत्तरार्धे तेनेति विभक्तिविपरिणामेन व्याचख्युः | अत एव च अजिग्रहत्तं जनको धनुस्तद्येनार्दिददैत्यपुरं पिनाकी | जिज्ञासमानो वलमस्य बाव्होईसन्नभांक्षीद्रघुनन्दनस्तदित भट्टिप्रयोगो जयमङ्गलायामित्थं व्याख्यातः । अजिग्रह - त् । अनेन धनुषा भगवता त्रिपुरदाहः कृत इति बोधितवानति । युक्तञ्चैतत्, श्रीरघुपतिं प्रति नियोगकथनानौचित्येन स्वरूपापस्थापनस्यैव कर्तव्यत्वात् । एतेन अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाकेति व्याख्यातम् । ग्रहेर्बुद्धयर्थस्वात् । यद्वा । इषिशक्योस्तुमुनन्तसमभिव्याहृतयोर्द्विकर्मकनाया भाष्ये स्थितत्वात्सिद्धमेतदिति माधवः । ग्राहेर्द्विकर्मताभ्युपगमपक्षे तु जायाप्रतिग्राहितगन्धमाल्यामिति न सिध्येत् । तत्र हिण्यन्ते कर्तुश्च कर्मण इति प्रयोज्ये धेनुरूपे कर्मणि क्तः स्यात् । तथा च जायया गन्धमाल्ये प्रतिग्राहिता येति विग्रहे ब
·