________________
५४८
शब्दकौस्तुभः । [१ अ० ग्षि पयः। अविनीतं विनयं याचते । गामवरुणद्धि व्रजम् । माणवकं पन्थानं पृच्छति । पौरवं गां भिक्षते । वृक्षमवचिनोति फलानि । माणवकं धर्म ब्रूते शास्ति वा । अजां नयति ग्राम, वहति भारं ग्रामं हरति वा, गमयति ग्राममित्यादि । जयतेः । शतं जयति देवदत्तम् । कर्षति शाखां ग्रामम् । क्षीरधि सुधां मथ्नाति । मुष्णाति शतं देवदत्तेन । गर्गान् शतं दण्डयति । तण्डुलानोदनं पचति, तारयति कपीन् समुद्रम् । ग्राहयति बटुने- दम् । मोचयति त्याजयति वा कोपं देवदत्तम् । दीपयति शास्वार्थ शिष्यान् । स्यादेतत् । दुहादानामनिबन्धनेयं संज्ञा न तु स्वरूपाश्रया, अहमपीदमचाद्यं चोघे इति तद्राजसूत्रभाष्ये पृच्छपर्यायस्य चुदेरपि द्विकर्मकत्वदर्शनात् । तथा च भट्टिः।
स्थास्नु रणे स्मेरमुचो जगाद मारीचमुच्चैर्वचनं महार्थम् । कालि' दासोपि, शिलोच्चयोपि क्षितिपालमुच्चैः। प्रीत्या समेवार्थमा
भाषतेवेति भारविश्व । उदारचेता गिरमित्युदारा द्वैपायनेनाभिदधे नरेन्द्र इति । तथा च भिक्षरर्थपरत्वाद्याचरपि सिद्धम् । तुल्यार्थत्वात् । पौरवं गामर्थयतइति यथा, तत्कि पाचेः पृथग्ग्रहणेनेति चेत्, अत्राहुः । अनुनयार्थोत्र याचतिः। विनयं याचते । विनयायानुनयनीत्यर्थात् । अस्तु तार्ह याचरेव ग्रहणम् । तस्याः नेकार्थत्वाद्भिरपि सिद्धमिति चेन्न । अर्थभेदेन शब्दभेद इति दर्शनमाश्रित्यानुनयार्थस्यैव पाचेरिह ग्रहणात् । अत एव हि न. यतिग्रहणेनानुनयार्थस्यापि न गतार्थता । स्पष्टार्थ भिक्षेः पृथग्ग्रहणमित्यन्ये । चकारेण पचेर्ग्रह इति यन्माधवादिभिरुक्तं तन्मतभेदेन । तथा च कर्मवत्कर्मणेति सूत्रे दुहिपच्योबहुलं सकर्मकयोरितिवार्तिकन्याख्यावसरे पचेकिर्मकता कैयटेन स्फुटीकृता। यन्तु कर्तुरीप्सिततममिति सूत्रे द्वयर्थः पचिरित्यादिभाष्यन्तन्तु