________________
५४४
शब्दकौस्तुभः। [१ अ० भवितव्यमेव द्वितीयया ॥
उपान्वध्यावसः ॥ एतत्पूर्वकस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसत्यावसति वा ग्रामं से. ना । वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः ॥ अर्थशब्दो निवृत्तिाचनः । व्यधिकरणे षष्ठची। वाध्यवाचकभावः षष्ठयर्थः । भो. जननिवृत्तेर्वाचको यो चसिस्तस्य नेत्यर्थः । ग्रामे उपवसति । कथमुपोष्य रजनीमेकामिति । कालावनोरिति द्वितीया भवि. ष्यति । कथमेकादश्यां न भुजीतेति । उपपदविभक्तेः कारकविभक्तिर्भविष्यति ॥
कर्तुरीप्सिततमं कर्म ॥ कत्रो यदाप्तुमिष्यते तमान्तकर्मसंझं स्यात् । ययापाराश्रयत्वादसौ कर्ता तेनैव व्यापारेणाप्तुमिष्टमिति सभिधानाल्लभ्यते । तेन क्रियाफलशालित्वं पर्यवस्यति । क्रिया हि फलेच्छापूर्वकेच्छाविषयः फलमेव त्विष्टतमम् । तच धातुनोपात्तमिति तद्विशिष्टत्वेनेच्छाविषयोत्र संझी । स च त्रिविधः । उक्तञ्च । निर्वय॑श्च विकार्यञ्च प्राप्यञ्चोत विधा मतम् । तत्रे सिततमं कर्म चतुर्धान्यत्तु कल्पितम् ॥औ. दासीन्येन यत्माप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥ तथा । यदसज्जायते सदा जन्मना यत्प्रकाशते । तभिर्वत्यै विकार्यन्तु कर्म द्वेषा व्यवस्थितम् ॥ प्रकृत्यु. च्छेदसंभूतं किश्चित्काष्ठादि भस्मवत् । किञ्चिद् गुणान्तरोस्पत्त्या सुवर्णादिविकारवत् ।। क्रियाकृतविशेषाणां सिद्धियेत्र न गम्यते । दर्शनादनुमानाद्वा तत्माप्यमिति कथ्यते ॥ तत्र निवयं यथा । घटं करोतीति । घोह्यसनेव. जायते वैशेषिकादिमते । सङ्ख्यादिसत्कार्यवादिमते तु सन्नेवाभिव्यज्यते इ. त्यस्ति विशेषलक्षणम् । सामान्यलक्षणन्तु धातूपात्तोत्पत्त्या