________________
५४३
४ पा.३ आ. शब्दकौस्तुभः । द्योतयति । क्रयोनामात्यान्तिकं स्वीकरणं, नियतकालन्तु तस्य समीपमिति भावः ॥ __ आधारोधिकरणम् ॥ आध्रियन्तेस्मिन् क्रिया इत्याधारः । अध्यायन्यायोद्यावेत्यादिना करणे घम् । क्रियाश्रययोः कर्तृकर्मणोरणात् । परंपरया क्रियां प्रति आधारः तत्कारकमधिकरणं स्यात् । कटे आस्ते । स्थाल्यां पचति । स्यादेतत् । साक्षाक्रियाधारयोः कर्तृकर्मणोरेव कुतो नेयं संज्ञेति चेन । पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधितत्वात् । अत एवाहुः । कर्तृकर्मव्यवहितामसाक्षाद्धारयक्रियाम् । उपकुर्वक्रियासिद्धौ शास्त्रधिकरणं विदुरिति ॥ अत एव भूतले घट इत्यादौ अस्तीत्यस्याध्याहारो नियतः । यथापुष्पेभ्य इत्यत्र स्पृहयतेः । अत एव च नया सह कारकान्वयं वदन्तः परास्ताः । त्रिविधं चैतदधिकरणमिति संहितायामिति सूत्रे भाष्यं , औपश्लोषिकं वैषयिकमभिव्यापक
चेति । कटे आस्ते गुरौ वसति तिलेपु.तैलामिति ॥ ____ अधिशीङ्स्थासां कर्म । अधिपूर्वाणामेषां आधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः॥ ___अभिनिविशश्च ॥ एतत्पूर्वस्य विशतेराधारः कर्म स्यात् । ग्राममभिनिविशते । अभिानोश आग्रहः । तद्वान् भवतीत्यर्थः । अकर्मकोयं तत्राधिकरणस्य कर्मसंज्ञा विधीयते । प्रवेशनार्थे तु सिदैव । परिक्रयणेसम्पदानमिति मूत्रादिहान्यतरस्यांग्रहणमनुवर्तते मण्डकप्लुतिन्यायन । व्यवस्थितविभाषा चेयम् । एष्वथेष्वभिनिविष्टानामिति समर्थमूत्रस्थभाष्यप्रयोगह मानम् । तेन पापेभिनिवेश इत्यादि सिद्धम् । इह सूत्रे नेरल्पान्तरस्य परनिपाताकरणमीदृशानुपूर्वीकसमुदायविवक्षार्थम् । तेनेह न । निविशते यदि शूकशिखापदे इति । कर्मत्वविवक्षायान्तु तत्रापि