________________
४ पा. ३ आ.
शब्दकौस्तुभः ।
५३९
स्वरूपेणावतिष्ठमानं स्वभावादप्रच्यवमानं शतं प्रयुङ्क्तइत्यर्थः । कारकशेषे षष्ठ्यां प्राप्तायामिदं वचनम् । उत्तमर्णः किम् । देवदत्ताय शतं धारयति ग्रामे । परत्वादिहाधिकरणसंज्ञा भवि ष्यतीति चेत् । उत्तमर्णेपि तर्हि हेतुसंज्ञा स्यात् ॥
1
स्पृहेरीप्सितः ॥ स्पृह ईप्सायां चुरादावदन्तः । अस्य प्रयोगे ऽभिप्रेतः सम्प्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्सि तमात्रे इयं संज्ञा । कर्ष विवक्षायान्तु परत्वात्कर्मसंज्ञा । पुपाणि स्पृहयति । यदा त्वीप्सितमीप्सिततमं वा शेषत्वेन विवक्षितं तदा पष्ठयेवेति हरदत्तादयः । हेलाराजस्तु हेतुत्वे कर्मसंज्ञायामिति प्रागुक्तश्लोकव्याख्यावसरे स्पृहयतियोगे कर्मसंज्ञायाः शेषपयाश्च बाधिकेयं सम्प्रदानसंज्ञेत्याह । वाक्यपदीयम्वरसोप्येवम् । अस्मिन्पक्षे परस्परेण स्पृहणीयशोभमिति कर्मण्यनीयर दुर्लभः । दानीयो विम इतिवत्सम्प्रदानएव तु व्याख्येयः । तथा कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति चेति षष्ठयप्यसङ्गता । विभक्तिविपरिणामेन कान्ताय स्पृहयन्तीति तु व्याख्येयम् । हरदत्तमते तु यथाश्रुतावेव उक्तप्रयोगौ निर्वाधाविति ॥
क्रुधदुहेर्पासूयार्थानां यम्प्रति कोपः ॥ क्रोधाद्यर्थानां धातूनां प्रयोगे यं प्रति कोपस्तत्कारकं सम्प्रदानं स्यात् । देवदत्ताय कुध्यति ह्यति ईर्ष्यति असूयति वा । वाक्चक्षुरादिविका रानुमेयः प्ररूढः । कोपोत्र क्रोधः । अपकारो द्रोहः । असहनमीर्ष्या । गुणेषु दोषारोपणमस्या । ननु चित्तदोषार्थानामित्येवास्तु किंको - धादीनां विशिष्योपादानेनेति चेन्न । द्विपादावतिप्रसङ्गात् । योस्मान्द्वेष्टीत्यादौ ह्यनभिन्दनं द्विषेरर्थः । अत एवाचेतनेवपि प्रयुज्यते औषधं द्वेष्टीति । यंमतीत्यादि किम् । भार्या -