________________
शब्दकौस्तुभः । [१ अ० तु सम्पदानसंज्ञया गत्यर्थकर्मणि तु भेदाभेदी छावपि विवक्ष्येतइति रूपद्वयसिद्धिः । व्यभिचारो ऽतिप्रसास्तु न दृश्यते । विवक्षाया व्यवस्थितत्वादेव। एतदेव द्रढयाति विकयेनेति । समं तुल्यफलकम् । तस्मात्सूत्र प्रत्याचक्षाणस्य भगवतो विवक्षानियमोभमतः गत्यर्थेषु विवक्षाद्वयम् । पत्ये शेतइत्यादौ तु भेदविवक्षव ओदनं पचतीत्यादावभेदविवक्षव चेष्टायामनध्वनीत्येतत्प्रत्युदाहरणयोरपि अभेदविवक्षैव मनसा हारव्रजति अध्वानं गच्छतीति त्रिधा चेदम् । यदाह, अनिराकरणार्कतुस्त्यागाचं कर्मणोप्सतम् । प्रेरणानुमतिभ्याञ्च लभते सम्पदानतामिति । अनिराकर्तृ यथ । सूर्यायाय॑ ददाति । नात्र सूर्यः प्रार्थयते न वानुमन्यते न च निराकारोति । प्रेरकं यथा । विप्राय गां ददाति । अनुमन्तृ यथा । उपाध्यायाय गां ददाति । ननु दानस्य तदर्थबात्तादर्थं चतुर्थी सिदैव तत्किं सम्पदानसंज्ञया । मैवम् । दानाक्रियार्थे हि सम्प्रदानं न तु दानक्रिया तदर्थी कारकाणां क्रियार्थत्वात् । सम्प्रदानार्थ तु दीयमानं कर्मेति वाक्यार्थभूतापादानक्रियाया अतादात्ताद
र्थ्यचतुर्थ्या अप्राप्तौ संज्ञारम्भादिति हेलाराजः । तदेतत्सू. चितम् । त्यागाचं कर्मणप्सितमिति । कर्मसम्पदानयोः करणकर्मत्वे वाच्ये । पशुना रुद्रं यजते । पशुं रुद्रायं ददातीत्यर्थः । एतच्च वचनं उक्तोदाहरणमात्रविषयम् । अत एव सुव्यत्ययेन सिद्धत्वात्प्रत्याख्यायते । लोके तु यजे. पूजार्थत्वात्पशोः करणत्वं सिद्धम् ॥ ___ रुच्यर्थानां प्रीयमाणः॥ सम्पदानं स्यात् ॥ देवदत्ताय रोचने स्वदते मोदकः । अत्राह हरिः । हेतुत्वे कर्मसंज्ञायां शेष