________________
शब्दकास्तुभः । [१ अ. सार्थकः परत्वात्तत्तत्संज्ञामाप्तावपि श्रेषत्वविवक्षायां न माषा- - णामश्नीयादित्यादाविव षष्ठया इष्टतया सत्रापादानसंज्ञाया पा. रणीयत्वादित्यवधेयम् ॥ . कर्मणा यमभिमैति स सम्पदानम् ।। कर्मणा करणभूतेन कर्ता यमभिप्रति सम्बन्धाति ईप्सति वा सत्कारकं सम्पदानं स्यात् । न च युगपत्कर्मत्वं करणत्वञ्च कथमिति वाच्यम् । क्रियाभेदेनाविरोधात् । दानक्रियायां हि कर्म अभिप्रापणक्रि. यायां करणम् । दीयमानया गवा हि शिष्य उपाध्यायमभिप्रैति । उपाध्यायाय गां ददाति । अत्राभिप्रैतीति पदत्रयम् । न तु समासः । उदात्तवता मतिमता च तिला गतेः समासो वक्तव्य इति वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः। भाषाविषयत्वे बाधकं तु तत्रैव वक्ष्यामः । अत्रवृत्तिकाराः । अन्व. र्थसंज्ञेयं सम्यक् प्रदीयते यस्मै तत्सम्प्रदानमिति । तेनेह न । स्जकस्य वस्त्रं ददाति । घ्नतः पृष्ठं ददाति । इह हि ददातिर्गौणः न तु वास्तवं दानमस्तीत्याहुः । भाष्ये तु नैतत्स्वीकृतं खडिकोपाध्यायस्तस्मै चपेटां ददाति । न शूद्राय मतिं दद्यादित्यादिप्रयोगात् । रजकस्य ददातीति तु शेषत्वविवक्षायांबोध्यम्। नन्वे. क्मजानयति ग्राममिति नयतिक्रियाकर्मभिरजैः सम्बध्यमानस्य ग्रामस्य सम्पदानत्वं स्यादिति चेन्न । यमधिप्रैतीत्युक्त्या हि यमिति निर्दिष्टस्य शेषित्वं कर्मणोति निर्दिष्टस्य गवादेः शेषत्वं च. प्रतीयते । यथा कभिमाये क्रियाफलइति कर्तुः शेषित्वं क्रियाफलस्य शेषत्वं च । न चेह ग्राम प्रत्यजा शेषभूता तथा च प्रयोजकलक्षणे प्रासनवन्मैत्रावरुणाय दण्डप्रदानमित्यधिकरणे क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति दण्डदानं न प्रतिपत्तिः । किन्तु द्वितीयापेक्षया बलीयस्या चतुर्थी श्रुत्या ऽर्थ