________________
४ पा. ३ आ. शब्दकौस्तुभः । वेति सामान्यशब्दोपि उपादानरूपविशेषपरः छागो वा मन्त्र. वर्णादिति पाष्ठन्यायात् । अहमेव बहु स्यामिति हि सामानाधिकरण्यं श्रूयते तच्च चतुर्धा भ्रमे, बाधाया, मभेदे, तादात्म्ये च । प्रकृते तादात्म्ये, भिन्नत्वे सत्याभिन्नसत्ताकत्त्वं आविद्यकः सम्बन्धविशेषो वा तादात्म्यमित्याधुत्तरमीमांसायाँ स्पष्टम्.॥
भुवः प्रभवः । भूकर्तुः प्रभवः प्राग्वत् । हिमवतो गङ्गा प्रभवति । कश्मीरेभ्यो वितरता प्रभवति । तसु उपक्षये । भावे तः। विगतस्ता वितस्ता । अशोष्येत्यर्थः । अत्रोपलभतेः कर्मव्यापारे प्रभवतिर्वर्तते । प्रकाशतइत्यर्थः । भीत्रार्थानामित्यारभ्येयं सप्तसूत्री भाष्ये प्रत्याख्याता । तथाहि चोरेभ्यो बिभेति । भयाविवर्ततइत्यर्थः । त्रायते रक्षणेन चोरेभ्यो निवर्तयतीत्यर्थः । पराजयते । ग्लान्या निवर्ततइत्यर्थः । वारयति । प्रवृत्तिम्पति बध्ननिवर्तयति । निलीयते । निलयनेन निवर्ततइत्यर्धः। अधीते । उपाध्यायानिःसरन्तं शब्दफेलातीत्यर्थः । ब्रह्मणः प्रप.
चो जायतइत्यत्रापि । ततोपत्रामति । यथा वृक्षात्फलमिति लोकप्रसिध्याश्रयेणापायो बोध्यः । प्रभवतीत्यत्रापि भवनपूर्वकं निःसरणमर्थः । अत्रेदं वक्तव्यं, निवृत्तिनिःसरणादिधात्वन्तरार्थविशिष्टे स्वार्थे वृत्तिमाश्रित्य यथाकथंचिदक्तप्रयोगाणां समर्थनेपि मुख्यार्थपुरस्कारेण षष्ठीप्रयोगो दुर्वारः । नटस्य शृणोतीतिवत् । न [पाध्यायनटयोः क्रियानुकूलव्यामारांशे विशेषो वक्तुं शक्यः । अनभिधानब्रह्मास्त्रमाश्रित्य प्रत्याख्यानन्तु नातीव मनोरमम् । एवञ्च जुगुप्साविरामेत्यादिवार्तिकमप्यवश्यारम्भणीयम् । तथा च सूत्रवार्तिकमतमेवेह प्रबलमिति यावहाधं साधु । तथा ध्रुवं भयहेतुरसोढ इत्यादिसंज्ञिनिर्देशोपि