________________
५२२
शब्दकौस्तुभः। ... [१ अ० पात्रम् । भत्वादुत्वन्न । अयसो विकार इत्यर्थे घचश्छन्दसति मयट् । एतेन मयड्वैतयोर्भाषायामित्युक्तेः कथमिह मयडित्याशङ्क्यात एव निपातनादिति वदन् न्यासकृत्परास्तः । ससुष्टुभा सऋकता गणेन । इह ऋकतेति पदत्वात्कुत्वम् । भत्वाजश्त्वाभावः । जश्त्वविधानार्थायाः पदसंज्ञाया भत्वेन प्रतिबन्धात् ॥ . बहुषु बहुवचनम् ॥ बहुत्वे एतत्स्यात् । वृक्षाः । कथन्त.हि दारा इति । अवयवबहुत्वस्यावयविनि आरोपाद्भविष्यति । न चैवमेकस्मिन्नपि वृक्षे बहुवचनापत्तिः । तत्रारोपे प्रमाणाभावात् । दारादौ तु नित्यबहुवचनान्तत्वग्राहककोशादेवृद्धव्यवहारस्य च मानत्वेन वैषम्यात् ॥ . व्धेकयोर्द्विवचनैकवचने ॥ द्वित्वैकत्वयोरेते स्तः । वृक्षौ। वृक्षः । इह द्वयेकशब्दो सङ्ख्यापरौ। न तु सङ्ख्येयपरौ । अत एव द्वयकयाोरति द्विवचनम् । अन्यथा बहुवचनं स्यात् । पूर्वसूत्रेपि बहुष्विति सङ्ख्यापरमेव । बहुवचनन्तु आश्रयगतं बहुत्वं धर्मे आरोग्य कृतम् । तत्फलन्तु बहुः पर्वत इति वैपुल्यवाचिनो नेह ग्रहणमिति सूचनमेव । वस्तुतो व्यर्थ तत् । परत्वादेकवचनसम्भवात् । यत्तु आदशतः सङ्ख्याः सङ्ख्येयइति, तत्मायोवादमात्रम् । अत्र श्लोकवार्तिकं, सुपाङ्कर्मादयोप्यर्थाः सङ्ख्या चैव तथा तिङाम् । प्रसिद्धो नियमस्तत्र नियमः प्रकतेषु वा ॥ कणि द्वितीयेत्यादेः प्रकरणस्य बहुषुबहुवचनमित्यादेश्च स्वादिसूत्रेण सहैकवाक्यतया विधायकत्वम् । तथा बहुषुबहुवचनमित्यादिसूत्रयोस्तिबादिवाक्येनाप्येकवाक्यतेति पूर्वार्धस्यार्थः । तृतीयचरणेनार्थनियम उक्तः । चतुर्थेन तु प्रकृतार्थापेक्षः प्रत्ययनियम उक्तः एषां पक्षाणांबलाबलचिन्ता