________________
४ पा. ३ आ. शब्दकौस्तुभः। ५२३ तु तद्धितश्चासर्वविभक्तिरिति सूत्रएवास्माभिः कृता । इह एकद्विबहुष्वेकवचन द्विवचनबहुवचनानीति कर्तुमुचितम् । बहुशब्दश्च सङ्ख्यावाच्येव ग्रहीष्यते द्विशब्दसाहचर्यात् । अत एव हि एकशब्दः सङ्ख्यावाच्येव गृह्यते । वस्तुतस्तु इदं सूत्रद्वयं मास्तु । एकवचनादिसंज्ञानामन्वर्थताश्रयणेन सकले. एसिद्धेः ॥ इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य चतुर्थे
पादे द्वितीयमान्हिकम् ॥ कारके ॥ अधिकारोयम् । व्यत्ययेन प्रथमार्थे सप्तमी । तथा च ध्रुवमित्यादौ प्रतिसूत्रं वाक्यं भित्वा कारकसंज्ञा वि. धीयते । तथाहि । अपाये ध्रुवं कारकसंज्ञं स्यात् । सत अपादानम् । उक्त कारकमपादानसंज्ञं स्यात् । पुनः कारकशब्दानुवृत्तिसामर्थ्याद्विशेषसंज्ञाभिः सह समावेशो न तु पर्यायः । अनुवृत्तिं विनापि प्रथमवाक्यमात्रात्तात्सद्धेः । तेन स्तम्बरम इत्यादौ अधिकरणत्वात्सप्तमी, कारकत्वाद्दतिकारकोपपदास्कृदिति प्रकृतिस्वरश्च सिद्धः । थाथादिस्वरस्तु न भवति । अपा साहचर्यादेरच एवं तत्र ग्रहणात् । न चोपपदत्वादेव कुदुत्तरपदप्रकृतिस्वरोस्त्विति वाच्यम् । स्तम्बकर्णयोरिति निर्देशा. त्पातिपदिकयोस्तथात्वोप सप्तमीविशिष्टयोरतथात्वात् । न हि सप्तमीविशिष्टं सप्तम्या निर्दिष्टम्, येनोपपदसंज्ञां लभेतति दिक् । अन्वर्था चेयं संज्ञा करोतीति कारकमिति । तेन क्रियानन्वयिनो न भवति । ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीति । इह हि ब्राह्मणः पुत्रविशेषणं न तु क्रियान्वयी । ननु पुत्रोपि कथं कारकम् । प्रश्नो हि जिज्ञासा । तत्र प्रष्टुः कारकत्वपि यं प्रति प्रश्नस्तस्य जनकत्वायोगादिति चेत् । सत्यम् । मा