________________
५१६
शब्दकौस्तुभः । [१ अ. न्दास घिसंज्ञो वा स्यात् । क्षेत्रस्य पतिना वयम् । इह योगो विभज्यते। षष्ठीयुक्तश्छन्दसीति । ततो, वा । छन्दसीत्येव । सर्वे विधयश्छन्दसि विकल्प्यन्ते इत्यर्थः । बहु लम्छन्दसीत्या. दिकस्त्वस्यैव प्रपञ्चः ॥ .. इस्वं लघु ॥ ह्रस्वं लघुसंज्ञं स्यात् । लघूपधगुणः, चेतति । न च इस्वप्रदेशेष्वपि लघुसंज्ञयैव व्यवहारः सुकरः । सर्पिष्ट्वमित्यादौ इस्वात्तादौ तद्धित इति षत्वासिद्धिप्रसङ्गात् गुरुसंज्ञया तत्र लघुसंज्ञाया बाधात् तस्मादेकसंज्ञाधिकाराईिस्वसंज्ञाप्रणयनं सम्यगेव कृतम् । यद्येवन्तर्हि दीर्घप्लुतसंज्ञायाः समावेशमाशकथ एकसंज्ञाधिकारेयं योगः करिष्यतइति भाष्यं विरुध्यते गुरुसं. शाया लघुसंज्ञाया इव गुरुलघुसंज्ञाभ्यां दूस्वसंज्ञाया बाधप्रसङ्गात् । न च निरवकाशता । लघुसंज्ञाप्रवृत्त्युपायतामात्रेण सार्थक्यात, यथा पदं सद्भ भवतीति व्याख्यायां पदसंज्ञायाः । सत्यम् । चकारादिना समावेश कर्तव्य इत्याशयः । एतदपरितोषादेव वा तत्र पक्षान्तराण्युक्तानीति दिक् ॥
संयोगे गुरु ॥ हूस्वं गुरुसंज्ञं स्यात्संयोगे परे । शिक्षा भिक्षा । गुरोश्व हल इत्यकारप्रत्ययः ॥
दीर्घश्च ॥ दीर्घ गुरुसंज्ञं स्यात् । ईहाश्चक्रे ॥
यस्मात्प्रत्ययविधिस्तदादि प्रत्ययङ्गम् ॥ प्रत्ययो यस्माद्विहितस्तदादि शब्दः प्रत्यये परे ऽङ्गसंज्ञं स्यात् । रामेण । विधिरिति किम् । स्त्री ईयती । न चेह वतुपः स्त्रीशब्दादविधानेपि स विधिरस्त्येवेति वाच्यम् । सन्निधानबलेन यस्माद्यः प्रत्ययो विहितस्तस्मिन्त्सोङ्गमिति व्याख्यानात् । तदादि किम् । वदामि वदिष्यामि । अतोदी?यनीति दीर्घः । न चायमारम्भसामर्थ्यादेव भविष्यतीति वाच्यम् । यय गतौ चय गतौ