SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४ पा. २ आ. शब्दकौस्तुभः । ५१३ संज्ञौ स्तः स्त्रियां डिति परे । श्रियै, श्रिये, सबै, रुवे, कृत्यै, कृतये, धेन्वै, धेनवे । अस्त्रीत्येव । स्त्रियै । स्त्रीलिङ्गाविति किम् । अग्नये । वायवे । इह प्रथमलिङ्गग्रहणं नास्ति । तेन निकौशाम्बिर्हरिवदित्युक्तम् । स्त्रियमतिक्रान्तो ऽतिस्त्रिरित्यत्र तु विशेषः । अतिस्त्रियौ अतिस्त्रिया इतीयङ् । अयं हि गौणत्वपि भवति । किन्तु, गुणनामावौत्वनुभिः परत्वात्पुंसि बाध्यते । क्लीबे नुमा च स्त्रीशब्दस्येयङित्यवधार्यताम् ॥ जसिचेति गुणः। अतिस्त्रयः। वाम्शसो अतिस्त्रियम् अतिस्त्रीम्।अतिस्त्रियों अतिस्त्रियः अतिस्त्रीन् । आङो नास्त्रियाम् । अतिस्त्रिणा। अतिस्त्रिभ्याम् । घेर्डितीति गुणः । अतिस्त्रये अतिखेः अतिस्त्रियोः । इस्वनद्याप इति नुट् । अतिस्त्रीणाम् । अच्च घेः। अतित्रौ । सङ्ग्रहश्च, औकारे ओसि नित्यं स्यादम्शसोस्तु विभाषया । इयादेशो ऽचि नान्यत्र स्त्रियाः स्यादुपसर्जने ॥ एवं क्लीबे नुमा इयङ् बाध्यते । तेनातिस्त्रि अतित्रिणी इत्यादि वारिवत्। स्त्रियान्तु डिति ह्रस्वश्चेतिहस्वान्तत्वप्रयुक्तो नदीसंज्ञाविकल्पः । अस्वीति तु इयङबङ्स्थानावित्यस्यैव विशेषणम् । तत्सम्बद्धस्यैवानुवृत्तेः । न चेहावृत्त्योभयविशेषणता । प्रमाणाभावात् । तेनातिस्त्रियै अतिस्त्रिये । औदिति बाधित्वा इदुद्भ्यामिति डे. राम्, अतिस्त्रियाम् । पक्षे अच्चघेः अतिस्त्रौ ॥ शेषो ध्यसखि ॥ इस्वौ यो यू तदन्तं सखिभिभमनदीसंझं घिसंझं स्यात् । हरये भानवे । इस्त्रौ किम् । ग्रामण्ये खलप्वे । यू किम् । मात्रे । असखिकिम् । सख्ये । शेषः किम् । मत्यै । शेषग्रहणं व्यर्थमिति नदीसंज्ञासूत्रएवोक्तम् । समासे तु सुसखेरागच्छतीत्यादौ घिसंज्ञा भवत्येव । समुदायस्य सखिशब्दाद्भिनत्वात् । तदन्तग्रहणं तु नास्ति । विशेष्यसम्बन्धाभावात् । ६५
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy