________________
शब्दकौस्तुभः । अमि असि च यविशेषः । प्रकृतमनुसरामः । लुम्मनुष्यइति लुम् । खरकुत्र्यै ब्राह्मणाय । यद्यप्यत्र युक्तवद्रावात्स्त्रीत्वमस्ति तथापि स्वाश्रयस्य पुंस्त्वस्यापि सत्वान्नित्यस्त्रीत्वं नास्तीति कैयटहरदत्तादयः । तच्चिन्त्यम् । चश्चाः पश्येत्यादौ शसो नत्वापत्तेः । तस्माल्लुबन्तैः खरकुटीचश्चादिशब्दैः शास्त्रीय स्त्रीत्वविशिष्ठ एव लौकिक पुमानभिधीयतइत्येव तत्त्वम् । एवञ्च लुपः प्रयोजितत्त्वेन कथं गणनेत्यपि चिन्त्यम् । समासे अतिलक्ष्मीः बहुश्रेयसी । इयसथेति कनिषेधः।ईयसो बहुब्रीहनेत्युपसजनस्वो न । उभयत्रापि सम्बुद्धों इस्वः डिम्त्सु आडागमादि. कञ्च नदीसंज्ञाकार्य बोध्यम् ॥ अवयवस्त्रीविषयत्वात्सिद्धम् ।। समासे तावदवयवो लक्ष्यादिशब्दः स्त्रियामेव वर्त्ततइति तदानीमेव संज्ञाः । ततश्च वर्णसंज्ञापले समुदायस्य नद्यन्तत्वाकायसिद्धिः । तदन्तस्य संज्ञति पक्षे तु अङ्गाधिकारे तस्य च तदुत्तरपदस्य चेति वचनात् । वस्तुतस्तूक्तवचनस्य मागेव दूषितवात्तदन्तत्वेनैव सिद्धिोध्या । अतितन्त्रीबन्धुरित्यत्रापि नदीबन्धुनीति पूर्वपदान्तोदात्तत्वं सिध्यति । पूर्वपदस्य नद्या विशेषणात् । किब्लुपोरपि अन्तरङ्गत्वात्किबादेः मागेव प्रवृत्ता संज्ञा बहिरङ्गेण लिङ्गान्तरयोगेण न निवर्तते त्वकपितृकेऽकज्वत् । अकृतव्यूहा इत्यस्यानित्यताया अचः परस्मिन्निति सूत्रे वर्णितत्वात् । स्यादेतत् । इयङवङ्स्थानप्रतिषेधे यणस्थानप्रतिषेपमसङ्गोवयवस्येयडुवङ्स्थानत्वात् । यथा ह्यवयवस्य स्त्रीविषयत्वात्समुदायस्य नदीसंज्ञेत्युक्तम् । तथावयवस्येयङवस्थानत्वात्समुदायस्य यणस्थानस्यापि प्रतिषेधः स्यात् । यथा स्त्रियै आध्यै प्रध्यै । अत्राहुः । इडुवङ्भ्यामङ्गमाक्षिप्यते । अङ्गाधिकारे तयोर्विधानात् । तेन यस्याङ्गस्येयडुवको