________________
४ पा. २ आ. शब्दकौस्तुभः । ५०९ क्रियाशब्दत्वेप्यनयोः पुंसि मुख्या वृत्तिः । पुंसामेव त्वयमौत्सर्गिको धर्मः यद्रामनयनं खलपवनं वा आध्यानं तु स्त्रीपुंससाधारणमेवेति वैषम्यं तस्माद्युक्तमेवेदं भाष्यमिति । अत्र वात्तिकम् । प्रथमलिङ्गग्रहणञ्च । प्रयोजनं क्विब्लुक्समासाः । अस्यार्थः। यः पूर्व स्व्याख्यः पश्चादुपसर्जनतया लिङ्गान्तरविशिष्टं द्रव्यान्तरमाह तस्य नदीसंज्ञा वक्तव्या। विपि कुमारीमिच्छति कुमारीयति ततः क्विप् अल्लोपयलोपौ क्वौ लुप्तस्य स्थानिकत्वनिषेधान यण् । यद्वा कुमारयतीति कुमारी आचारक्विवन्तास्कर्तरि क्विप् । कुमारी ब्राह्मणः। ङयन्तत्वात्सलोपः । तस्मै कुमाय ब्राह्मणाय । स्यादेतत् । इह क्यच्चिपोः प्रकृतिभूतस्य ङीवन्तस्यापि नित्यस्त्रीत्वं दुर्लभं पुंलिङ्गात्स्यक्विपोः निवृत्तेन त्रि लिङ्गेन समानाकारत्वादिति चेन्न । अर्थभेदेन शब्दभेदाश्रयणात् । तत्र प्रथमोदाहृतस्येत्थं रूपाणि कुमारीमिच्छन् कुमारीवाचरम् वा ब्राह्मणः कुमारी ङयन्तत्वात्सुलोपः। कुमार्यो । कुमायः।न चेह अचिश्नुधात्वितीयमसङ्गः।एरनेकाच इति यणा बाधितत्त्वात् । अत एव अमि शसि च कुमार्य कुमार्यः प्रध्यं प्रध्य इतिवत् । न च गतिकारकपूर्वस्यैवति निषेधः शङ्कयः । तदित. रपूर्वस्य नेत्यर्थात् विशिष्टाभावस्यापूर्वेपि सत्वात् । यि कु. मा कुमार्याः कुमारीणां कुमार्या ब्रह्मणे । हे कुमारि ब्राह्मणेत्यादि । पत्न्यादेस्तु संयोगपूर्वकत्वादियङ् । पत्नियो पत्निय इत्यादि । शेषं प्राग्वत् । पुंलिङ्गात्क्यच्क्यङोर्निष्पन्नस्य तु अङयन्तत्वात्सुलोपो न । कुमारीः । हे कुमारीः । अनदीत्वाद्धूस्वो न । कुमार्य कुमार्याः कुमार्या ब्राह्मणानां कुमार्य ब्राह्मणे इत्यादि । कुमारमात्मनमिच्छन्ती ब्राह्मणी कुमारीरित्यत्रापि कैयटमते नित्यस्त्रीत्वाभावात्पुंवदेव रूपम् । हरदत्तमते तुलक्ष्मीवत् ।