________________
१ पा. २ आ.
१
शब्दकौस्तुभः । देशादेरुक्तिसम्भवाभावात् । तस्मात्सवर्णत्वस्यावश्यके ल कारोपदेशो व्यर्थ एवेति चेत् । अत्रोच्यते । न तावद्वार्त्तिकं दृष्ट्वा सूत्रकृतः प्रवृत्तिः । आस्न्धे ऽपि वार्त्तिके ऋकारका रयोः सावर्ण्यस्यानित्यतां ज्ञापयितुं कर्त्तव्य एवं लृकारोपदेशः । तेन क्लृ ३ शिखेत्यत्र गुरोरनृत इति प्लुतः सिध्यति । अन्यथा ऽनृत इति निषेधः स्यात् । ऋकारेण लकारग्रहणात् । क्लूप्यमानश्चलीक्लृप्यमान इत्यादौ ऋवर्णान्नस्येत्यौषसंख्यानिकणत्वस्याप्रवृत्तिस्तु क्षुम्नादित्वेनापि सुवचा 1 अन्यथा प्रक्लृप्यमानादौ कृत्यच इति णत्वस्य दुरात् । इदं त्ववधेयम् । वार्त्तिकमते सवर्णेण्ग्रहणमपरिभाष्यमितिसि द्धांतादृकारे ऌकारसाधारणजातिविरहेणाकृतिग्रहणासंभवाच्च प्राल्कारीयतीत्यत्र कार्यानिर्वाहस्तदवस्थः । सावर्ण्यविधिस्तु सवर्णदीर्घे होतृ ऌकार इत्यत्र इकोसवर्णइत्यस्य प्रवृत्तिप्रतिबन्धेनं चरितार्थः । न च ऋत्यक इत्यस्य प्राप्तिः । ग्रहणकशास्त्राभावादेव । एवं च दीर्घ संपाद्य कृतार्थ लकारपाठः सावयनित्यत्वमपि कथं ज्ञापयेदिति । तस्मादण्ग्रहणं प्रत्याचक्षाणस्य तत्स्थाने ऋग्रहणं कर्त्तव्यम्, अप्रत्ययग्रहणं च न कार्यमित्याशयः कल्प्यः । यद्यप्यें पत्ऌमभृतीनां लृदितां नाग्लोपीत्युदित्कार्य प्रामोति, पृथगनुबन्धकरणं तु लुदित्वप्रयुक्तस्य अङादेशस्य ऋदित्स्वप्रवृत्या चरितार्थत्वादसङ्करं ज्ञापयितुमसमर्थं तथापि सावर्ण्यस्यानित्यतयैवेदमपि समाधेयम् । यद्वा । स्वरसन्धिप्रकरणे लवर्णस्य ऋत्रद्भाव एव वाच्यः । सावर्ण्य च नोपसंख्येयं प्लुतस्तु प्रकरणांतरस्थ इति न तत्रातिदेशप्रवृत्तिः । उरणपरइतिपरिभाषा तु कार्यकालतया स्वरसन्धिप्रकरणस्थेति उरित्यनेन लुवर्ण ग्रहणोपपत्तिः । अस्मिन्नपि पक्षे ऌकारोपदेश इह कर्त्तव्य एव । क्लू ३