________________
४ पा. २ आ. शब्दकौस्तुमः ।
५०७ प्रत्ययापेक्षत्वाबाहिरका तत्रान्तरङ्गायां घिसंज्ञायां घेड़ितीति च गुणे कृते ह्रस्वाभावानदीसंज्ञा निर्विषया स्यात् । तदुक्तम् । तत्र वचनप्रामाण्यानदीसंज्ञायां घिसंज्ञाभाव इति । यद्वा । ईश्च ऊश्च यू वाछन्दसीति पूर्वसवर्णः । तेन दीर्घयोरेवेयं नदीसंज्ञा । न चैवं ङितिहस्वश्चति सूत्रे हूस्वांशे ऽनन्वयः स्यादिति वाच्यम् । विभक्तिविपरिणामेन वोः सवर्णो यो ह्रस्व इति व्याख्यानात् । उदाहरणन्तु गौर्ये वध्य इत्यादि । यू इति किम् । मात्रे स्वस्र । स्वयाख्यौ किम् । वातप्रम्ये । स्यादेतत् । स्त्रियमाचक्षाते इति विग्रह स्वयाख्यायाविति प्रामाति । आतश्चोपसगइति कपत्ययस्य सुग्ल इत्यादौ सावकाशस्य परेण कर्मण्यणा बाधितत्वात् । सत्यम् । मूलविभुजादित्वात्कः। यद्वा । विचमत्ययो भविष्यति । एतेन तत्पख्यञ्चान्यशास्त्रमिति जौमिनिसूत्रमपि व्याख्यातम् । नन्वेवमपि स्त्रियामित्येवास्तु किमधिकेन । मैवम् ।आसमन्ताचलाते इति व्युत्पत्त्या नित्यस्त्रीत्वलाभार्थं तदुपादानात् । तेन ग्रामण्ये सेनान्ये स्त्रिये इत्यत्र न भवति । ग्राम सेनाञ्च नयतीति हि क्रियाशब्दावेतो लिङ्गत्रयसाधारणौ । अत एव आध्ये ब्राह्मण्य इति भाष्योदाहरणं चिन्त्यमिति कैयटः । आध्यानकर्तृत्वस्यापि लिङ्गत्रयसाधारणत्वात् । स्यादेतत् । आसमन्तादीर्यस्या इति विग्रहउत्तरपदस्य नित्यस्त्रीत्वात् नदीत्वमस्तु । प्रथमलिङ्गग्रहणं चेति वक्ष्यमाणत्वात् । अतिलक्ष्म्यै ब्राह्मणायेतिवत् । तत्कुतो भाष्यस्य चिन्त्यतेति चेन । तथा सति यणो दुर्लभत्वात् । गतिकारकपूर्वस्येष्यते इत्यत्र हि गतिसाहचर्यात्कारकपूर्वस्यापि नित्यसमासस्य ग्रहणं, गतिसमासश्च प्रतिपदोक्त एव गृह्यते । तेन दुर्षियः निर्भियः वृश्चिकभिया पलायमानस्येत्यादावनित्यसमासत्वान यणिति पुरुषोत्तम