________________
४ पा. १ आ. शब्दकौस्तुभः ।
५०५ णिचि अतउपधाया इति वृद्धि परामप्यनियां बाधित्वा रधिजभोरिति नुमेव । न च सोपि शब्दान्तरप्राप्त्यानित्य एवेति वाच्यम् । कृताकृतप्रसङ्गित्वमात्रेणापि क चिनित्यताभ्युपगमा. त् । तेन रन्धयतीति सिद्धम् । तथादुद्रुवदित्यादावन्तरङ्ग उ. वङ् परमपि लघूपधगुणं बाधते । तथा शुन इत्यत्रान्तरङ्गत्वासम्प्रसारणाच्चति पूर्वत्वम् । अल्लोपे तु सति तस्य स्थानिवत्त्वाधण् स्यात् । बहुश्वा नगरीत्यत्रानउपधालोपन इति. ङीप् स्यात् । सिद्धान्ते गौरादिलक्षणो ङीष् तु न । उपसर्जनत्वात् । यत्त्विहत्यभाष्यं बहुशुनीति तत्सिद्धान्तेन स्थितम् । अल्लोपाभ्युपगमपक्षे प्रवृत्तत्वात् । एतच्चेहैव कैयटे आभात्सूत्रीयभाष्यकैयटयोश्च स्पष्टं न्यायसिद्धञ्च । यत्तु बहुश्वेत्येव भवितव्यमिति डाप्सूत्रे भाष्यम्, तदिह साधकतया न ग्राह्यम् । डाप्पक्षमेवोपक्रम्य बहुशूकोत रूपं तिरस्कर्तु तस्य प्रवृत्तत्वात् । वृक्ष इहेत्यादौ त्वन्तरङ्गेण गुणेन दी? बाध्यते । न चा. सौ अपवादः कथं बाध्यतामिति वाच्यम् । समानाश्रये तस्य चरितार्थत्वात् । तथा च वार्तिकम्, इङिशीनामाद्गुणः सवर्णदीर्घत्वादिति । इह शीनामिति नदीत्वान्नुट् । विभक्तिपरतया नित्यस्त्रीत्वात् । अत एव औङः श्यामिति प्रयोगः । उदाहरणन्तु अयजे इन्द्रं वृक्षे इन्द्रं सर्वे इहेति बोध्यम् । इहान्तरङ्ग बलवदिति लाघवन्यायमूलकमिति कैयटः । अचःपरस्मिन्नितिसूत्रे भाष्यमप्येवम् । असिद्धं बहिरङ्गामिति तु पाहऊडित्यूग्रहणेन ज्ञापितम् । षत्वतुकोरित्यनेन तु तदपवादभूतं नाजानन्तर्यइति । तत्रासिद्धमित्यनया पचावेदमित्यादावत्वाभावार्थमवश्याश्रयणीयया गतार्थत्वादन्तरङ्ग बलीय इति न कर्तव्येतीहत्यं भाष्यं विरुद्धम् । न्यायसिद्धताया उक्तत्वात् । किञ्च ,