________________
शब्दकौस्तुभः । [१ अ० तावतव दिवः कर्मच तत्पयोजकोहेतुश्चेत्यादाविव समावेशसिद्धः। द्विगुश्चेति सूत्रान्तरं तु न कर्तव्यमेव । एवं समानाधिकरणसमासप्रकरणं समाप्य कर्मधारयश्चेत्येव पाठ्यम् । तत्पुरुषः समानाधिकरणः कर्मधारय इति सूत्रं तु मास्त्विति दिक् ।।
विप्रतिषेधे परङ्कार्यम् ॥ विरोधे सति कृत्यह यत्परन्तत्स्यात् । विप्रतिपूर्वात्सेधतेर्घन् । उपसर्गात्मुनोतीति षत्वम् । उपसर्गवशाच्च विरोधार्थकत्वम् । कार्यमित्यवाहेकत्यतृचश्चेत्यर्हार्थे कृ. त्यप्रत्ययः । तेन तुल्यबलविरोध इति पर्यवस्यति । नद्यपवादादीनां सनिधौ उत्सर्गादीनां कृत्यहत्वं ते धितत्वात् । तत्र नित्यमावश्यकत्वाद्वाधकम् । अन्तरगन्तु लाघवात् । अपवादस्तु वचनप्रामाण्यात् । तद्भिन्नस्तु प्रकृतसूत्रस्य विषयः । तदुक्तम् । परनित्यान्तरङ्गापवादानामुत्तरोत्तरस्य बलवत्त्वामिति । जातिपक्षे विध्यर्थ सूत्रम् । वृक्षेषु वृक्षाभ्यामित्यत्र हि लब्धावकाशयोरेत्वदीर्घत्वशास्त्रयोवृक्षेभ्य इत्यत्र युगपत्मसङ्गे सति गमकामावादपतिपत्तिरेव स्यात् । तदुक्तम् । अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वादिति। तत्रास्माद्वचनात्परस्मिन्कृते यदि पूर्वस्यापि निमित्तमस्ति तर्हि तदपि भवति यथा भिन्धकोत्यत्र परत्वाद्धिभावे कृतेप्यकच । तदुक्तं, पुनः प्रसङ्गविज्ञानात्सिद्धमिति। व्यक्तिपक्षे तु तव्यक्तिविषयकयोलक्षणयोरन्यत्र चरितार्थत्वासम्भवात्तव्यत्तव्यानायरामिव पर्याये प्राप्ते नियमार्थमिदं सूत्रम् । विप्रतिषेधे परमेव न तु पूर्वमिति । एतल्लक्षणारम्भाच्च तत्र पूर्वस्यानारम्भोनुमीयते । तथा च जुहुतात्त्वमित्यत्र परत्वात्ताताऊ कुते स्थानिवद्भावेन धित्वं न भवति । तदुक्तं सकृद्गतौ विप्रतिषधे यद्बाधितं तहाधितमेवेति । जातिव्याक्तिपक्षयोश्च लक्ष्यानुरोधाद्यवस्थेत्युक्तं पस्पशायाम् । नित्यादिषु तु नास्य प्रवृत्तिरित्युक्तम् । तेन रथे.