________________
४ पा. १ आ. शब्दकौस्तुभः । संज्ञेत्येव तु न मूत्रितम् । विप्रतिषधे इत्युत्तरसूत्रे परकार्यमित्यस्यानुवृत्तिर्यथा स्यात् । तत्र यस्याः संज्ञायाः परस्याः पूवयानवकाशया बाधः प्राप्तः सा परा ऽनेन विधीयते । एतदेव च ज्ञापकमिह प्रकरणे संबानां बाध्यबाधकभावस्य तेन परयानवकाशया सावकाशा पूर्वा बाध्यते द्वयोस्तु सावकाशयोर्विप्रतिषेधे परया पूर्वा वाध्यतइति । अस्मिन्पक्षे अङ्गसंज्ञा परा कर्तव्या भपदसंज्ञे तु पूर्वे, एवं यत्रयत्र समावेश इष्टस्तत्र सर्वत्र बोद्धव्यम् । अस्मिन्पक्षे ऋत्विय इति न सिध्यति । तथाहि । ऋतोरण छन्दसिघस । सितिचेति पदसंज्ञैवेष्टा । तेन तत्र परं कार्यमिति वचनाद्भसंज्ञापि स्यात् । ततश्च ओर्गुणः प्रसज्येत । पदत्त्वप्र. युक्तेनावग्रहेण सित्करणं सार्थकं स्यात् । शेषोबहुव्रीहिः शेषोध्यसखीति शेषग्रहणं चास्मिन्पले कर्तव्यं स्यात् । अन्यथा हि उन्मत्तगङ्गमित्यादावन्यपदार्थेचसंज्ञायामिति सत्यामव्ययीभावसंज्ञायां परकार्यमिति वचनाद्बहुव्रीहिसंज्ञापि स्यात् । मत्र इत्यत्र नदी संज्ञापर्याये घिसंज्ञापि स्यात ततश्च गुणप्रसङ्गः । वस्तुतो बहुव्रीहौ शेषग्रहणं पाठद्वयेपि कर्तव्यं घिसंज्ञायान्तु पाठद्वयपि न कर्तव्यमिति तत्रैव वक्ष्यामः । इदंत्व वधेयम् । एका संज्ञेति पाठेपि संज्ञाग्रहणं न कर्तव्यम् । एकेत्युक्तेपि संज्ञाधिकारादेव तल्लाभात् । स्यादेतत् । आद्वन्द्वादित्येवोच्यताम् । न हि चाथेद्वन्द्व इत्यतः परत्रेदमुययुज्यते । सत्यम् । तथा सति द्वन्द्वश्चमाणितूर्येत्यस्याप्यवधित्वं सम्भाव्येत । ततश्च सम्बुद्धिसंज्ञामन्त्रितसंज्ञयोः समावेशो न स्यात् । नन्वाकडारादिन्यु. तोपि प्राकडारात्समास इत्यस्यावधित्वं कुतो न स्यादिति चेत् । व्याप्तिन्यायालिङ्गाच्च । यदयं तत्पुरुषो द्विगुश्चेत्यारभते । समावेशार्थ हि च तत्।वस्तुतस्तु सङ्ख्यापूर्वोद्विगुरित्यत्रैव चकारः पाठ्यः।