________________
५०२
शब्दकौस्तुमः । [१० इत्यधिकरणसंज्ञा धनुर्विध्याति कर्तृसंज्ञा च । तदुक्तम् । अपादानमुत्तराणीति । निरवकाशायास्तूदाहरणमततक्षदिति । अत्र हि संयोगेगुर्विति गुरुसंज्ञा लघुसंज्ञा बाधते । तेन सन्वल्लघुनीत्येतन्न प्रवर्त्तते । स्यादेतत् । अपदसंज्ञाभ्यां तर्हि असंज्ञा वाध्येस । तथा च गार्य इत्यत्र यस्येतिचेति लोपो न स्यात् । धान. एक इत्यत्राङ्गस्योच्यमाना वृद्धिर्न स्यात् । अङ्गसंज्ञा तु कर्त्तव्यमित्यादौ सावकाशा । न हि धातुप्रत्यये पूर्वस्य भपदसंझे स्तः । अत्राहुः । सुपिच बहुवचनेझल्येत् तद्धितेष्वचामादेरित्यादौ स्वादिषु तद्धितेषु चाङ्गस्य कार्यविधानं समावेशस्य ज्ञापकम् । द्विविधा हि स्वादयः । यजादयो वलादयश्च तत्र ययाक्रमं भपदसंज्ञाभ्यां भाव्यम् । ताभ्यां चाङ्गसंज्ञा बाधे निर्विषया एव तत्तद्विधयः स्युः । गुरुलघुसंज्ञे वर्णमात्रस्य विधीयते नदीघिसंज्ञे तु तदन्तस्येति ताभ्यां समाविश्वतः । तेन वात्सीवभुरित्यत्र नदीकधुनीति पूर्वपदान्तोदात्तत्वं हे वात्सीबन्धो इत्य. प्र गुरोरन्त इति प्लुतश्च सिध्यति । तथा विश्व ना च विनरौ द्वन्द्वेषीति पूर्वनिपातः । विनरावाचष्टे विनयति प्रविनय्य गतः । ल्यपिलघुपूर्वादिति रयादेशः । यथा चायादेशे कतव्ये टिलोपो न स्थानिवत्तथा ऽचःपरस्मिन्नित्यत्र व्युत्पादितम् । यसूक्तं विन्तो वो वैन्त्रम् । इगन्ताच्चलघुपूर्वादित्याणति, सच्चिन्त्यम् । द्वन्द्वमनोज्ञादिभ्यश्चति वुअपसकादिति कैयटः । पुरुषसंज्ञा तु परस्मैपदसंज्ञां न बाधते णलुत्तमावेति ज्ञापकात् । अन्यत्रापि यत्र समावेश इष्टस्तत्र चकारादिना स्वस्थाने साधयिष्यते । भाष्ये तु पाठान्तरमप्युपन्यस्तम् । प्राकडारात्परं कार्यमिति । अस्यार्थः प्राकडारात्संज्ञाख्यं कार्य परं स्यादिति । संज्ञामकरणादि संज्ञारूपमेवेह कार्यम् । परा