________________
४ पा. १ भा. शब्दकौस्तुभः ।
५०१ विवर्तिषते । स्यसनोः किम् । वर्तते । ननु शुतादिष्वेव वृतादयः पठ्यन्ते । तथा च तक्रकौण्डिन्यन्यायनेयं प्राप्तिभ्यः पूर्वी प्राप्ति बापत । सतश्चातृतदवर्तिष्टेति लुङिः पूर्वेण विकल्पो न सिध्येत् । तथा चोत्तरसूत्रे चकारः क्रियते । लुटीति विशेष विधिना स्यसनोरियं प्राप्तिा बाधीति । अन्यथा कृपेरपि वृताधन्तर्भावादनेनैव सिद्धे किञ्चकारेणेति चेत् । सत्यम् । द्युतादिपाठसामोद्वतादिभ्यो लुङि भविष्यति यद्वा लुङीति स्वरयिष्यते ॥
लुटि च क्लुपः ॥ लुटि स्यसनोश्च कृपेः परस्मैपदं वा स्यात् । कल्तासि । कल्प्स्यति अल्प्स्यत् । चिक्लप्सति । तासिचक्लप इतीप्रतिषेधः । पक्षे कल्पितासे । कल्पिष्यते । अकल्पिष्यत । चिकल्पिषते । इहेनिषेधो नास्ति । तत्र हि गमेरिटपरस्मैपदेष्वित्यतः परस्मैपदेष्वित्यनुवर्तते । अदित्वात्पाक्षिक इडभावस्त्वस्त्येव । स्यादेतत् । स्यसनोरित्यस्य स्वरितत्वमेवास्तु वाक्यष इति वाशब्दस्य यथा । तथाच स्वरितेनाधिकार इत्येव सिद्ध किञ्चकारेण । सत्यम् । स्पष्टार्थश्च कारः । अतएवानुकर्षणार्थाः सर्वे चकारा भाष्ये प्रत्याख्याताः ॥ . इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य तृतीये
पादे द्वितीयमान्हिकम् ॥ पादश्च समाप्तः॥ ___आकडारादका संज्ञा ॥ इत ऊर्ध्व कडाराः कर्मधारयइत्यतः प्रागेकस्य एकैव संज्ञा स्यात् । तत्रोभयोः सावकाशत्वे विप्रतिषेधेपरमिति परैव । निरवकाशत्वे तु सैवेति विवेकः । तत्र प. रस्या उदाहरणं धनुषा विध्यतीति । शराणामपायं प्रत्यवधिभूतस्यैव धनुषो व्यधनं प्रति साधकत्वमित्युभयप्रसङ्गे परत्वाकरणसंज्ञा अपादानसंज्ञां बाधते । तथा कांस्यपाच्याम्भुङ्क्ते