________________
त्यविनाभूतेन महात्मनेपदविकल्प
स्थिती
५०० शब्दकौस्तुमः । [१ अ० नियतत्वात् । सत्यम् । पूर्वसूत्रे तावदपवादमपनयता प्रति. षेधेनात्मनेपदं प्रवर्त्यतइति निर्विवादम् । स एव च प्रतिषेध इहानुवय॑ते । तदनुवृतिसामर्थ्याच्चेहात्मनेपदविकल्पः सिध्यति । आत्मनेपदप्रवृत्त्यविनाभूतेन निषेधेनात्मनेपदस्य लक्षणया उप- . स्थितौ तस्यैव विकल्पनात् । तेन मुक्ते शेषात्क-रिपरस्मैपदं भविष्यति । प्रकृत्यर्थनियमपक्षे एकवाक्यताविधिश्चोत पक्षे च परस्मैपदविकल्पेपि न कश्चिद्दोष इत्यवधयम् ॥
धुभ्यो लुङि ॥ द्युतादिभ्यः परस्मैपदं वा स्याल्लुङ । अद्युतत् । अद्योतिष्ट । अलुठत् । अलोठिष्ट । लुङि किम् । द्योतते । लोठते । अनुदात्तत्त्वानित्यं तङ् । नन्विह विकल्पानुवृत्तियों । अनुदावेत इत्यनेन प्रतिषिद्धस्य परस्मैपदस्यानन प्रतिप्रसवे कृते लत्येत्युत्सर्गेणैव पाक्षिकस्यात्मनेपद स्य सिद्धेः । सत्यम् । परस्मैपदे प्रतिप्रसूते आत्मनेपदं न भवतीति झापयितुं वानुवृत्तिः । तेनानुकरोतीत्यादौ पाक्षिकमात्मनेपदं न भवति । यदात्वनुदात्तङित इत्यादिप्रकर
नात्मनेपदमेव विधीयते शेषादित्यादिना च परस्मैपदम् । तदानुकरोतीत्यादौ परस्मैपदेनात्मनेपदं बाध्यते येन नामाप्तिन्यायात् । पक्षे आत्मनेपदमवृत्त्यर्थ चेह वाग्रहणमित्यवधेयम् । पक्षद्वयमपीदमनुपराभ्यामिति सूत्रे भाष्ये स्थितम् । प्रत्ययलोपे प्रत्ययलक्षणमिति सूत्रे नियमसूत्राणां विधिरूपेण निषेधरूपेण वा प्रवृत्तिरिति पक्षद्वयस्यापि तत्त्वं निरूपितमस्माभिः । तदप्येतस्माद्भाष्यादुत्थितमित्यवधेयम् ॥
वृभ्यः स्यसनोः ॥ वृतुवृधुगधुस्यन्दूभ्यः परस्मैपदं. वा स्यात्स्ये सनि च । वत्स्यति । अवय॑त् । विकृत्सति न वृभ्यश्चतुभ्यं इतीनिषेधः । पक्षे वर्तिष्यते । अवर्तिष्यत । .