________________
४९९
३ पा. २ आ. शब्दकौस्तुमः । व हेतुमण्णौ तु रूपयति चेतयीत्येव बोध्यम् ॥
नपादम्याङ्यमाङयसपरिमहरुचिऋतिवदवसः॥ एभ्यो ण्यन्तेभ्यः परस्मैपदं न स्यात् । तत्र पिबतिनिगरणार्थः । इतरे चित्तवत्कर्तृकाः। नतिश्चलनार्थोपि। तेनाणावकर्मकादिति निगरमचलनेति प्राप्तमिह निषिध्यते । पा पाने पाययते । पा रक्षणइत्ययन्तु न गृह्यते । लुम्विकरणाऽलुग्विकरणयोरलुग्विकरणस्यैव ग्रहणामिति परिभाषणात् । तेनाणावकर्मकत्वाविवक्षायां परस्मैपदं भवत्येव । पालयति । पाते वक्तव्य इति लुगागमः । दमु उपशमे । दमयते। आपूर्वो यम उपरमे । आयामयते । नकम्यमिचमामित्यतो नेत्यनुवर्तमाने यमोपरिवेषणइत्यनेन मित्संज्ञापतिषेधः। डकारविशिष्टस्योपाक्षानमुपसर्गप्रतिपन्त्यर्थम् । तेनान्यान्वितादाकारात्परस्य न । आङ्पूर्वो यस प्रयत्ने । आयासयते । परिपूः अह वैचित्ये । परिमोहयते ।रोचयते । नर्तयते । वादयते । वासयते । वस आच्छादनइत्यस्य लुग्विकरणत्वादप्रहणम् । पादिषु धेट उपसख्यानम् ॥ धापयेते शिशुमेकं समीची । प्रत्यवसानार्थत्त्वाच्छिमित्यस्य कर्मत्वम् । समाची. ति प्रथमाद्विवचनम् । वाछंदसीतिपूर्वसवर्णदीर्घः । स्यादेतत् । वत्सान्पाययति पयः । दमयन्ती कमनीयतामदम् । अवीवदद्वीणां परिवादकेन । भिक्षा चासयती, त्यादिप्रयोगास्ताह कथमिति चेत् । अनाहुः । कर्तृगे फले माप्तस्यात्मनेपदस्यापवादो यद्विहितं परस्मैपदं तस्यैवायं निषेधः। यत्कभिप्राये शेपादिति परस्मैपदं तनिधिमेवेति ॥
वा क्यषः ॥ क्यषन्तात् परस्मैपदं वा स्यात् । लोहितायति. लोहितायते । नन्विह परस्मैपदाभावपक्षे लकार एव अयेत न त्वात्मनेपदम् । तस्य प्रकृतिविशेषेर्थविशेषे च