SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४९६ शब्दकौस्तुभः । [१ अ. आवहते ॥ :: परेम॒षः ॥ मृष तितिक्षायां स्वरितेत् । परिमृष्यति । परे किम् । आमृष्यते । इह परेरिति योगं विभज्य वहइत्यनुवर्च नात्परिवहतीति के चिदिच्छन्ति ॥ . व्यापरिभ्यो रमः ॥ रंमक्रीडायाम् । अनुदात्तेत् । विरमति । प्रारमति । परिरमति । एभ्यः किम् । अभिरमते ॥ उपाच ॥ उपपूर्वाद्रमे प्राग्वत् । सकर्मकार्थोयमारम्भः । अकर्मकान्तु विभाषां वक्ष्यति । स्यादेतत् । उपपूर्वको रमिनि. त्तिविनाशयोर्वतते । उपरतोध्ययनात् । उपरता निधनानीति यथा । न चानयोरर्थयोः सकर्मकता सम्भवति । सत्यम् । अन्तर्भावितण्यर्थोत्रोदाहार्यः । तद्यथा । यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः ॥ ...... विभाषाकर्मकात् ॥ उपाद्रमेरकर्मकात्परस्मैपदं वा स्यात् । उपरमति उपरमते वा । निवर्ततइत्यर्थः ॥ . ., बुधयुधनशजनेरुद्रुसुभ्योणेः ॥ एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । णिचश्चेत्यस्यापवादः । बोधयति पाम् । योधयात काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । इहाणावकर्मकादिति न सिध्यति । अचित्तवस्कर्तृकत्वात् । इङ्, अध्यापयति । द्रुस्खूणां निगरणचलनार्थेभ्यश्चेत्यच सिद्धे यदा न चलनार्थस्तदर्थं वचनम् । प्रावयति । पापयतीत्यर्थः । द्रावयति । वि. लापयतीत्यर्थः । स्रावयति । स्यन्दयतीत्यर्थः । स्यन्दनं द्रवत्वजन्यचलनम् । न चैवं चलनार्थत्वात्सिद्धामिति वाच्यम् । दवत्वजन्यतावच्छेदकचलनवव्याप्यजातिविशेषे शक्ततयास्य वि. शेषशब्दत्वेप्यपर्यायत्वात् ॥ निगरणचलनार्थेभ्यश्च ॥ अभ्यवहारार्थेभ्यः कम्पनार्थेभ्य
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy