________________
शब्द कौस्तुभः ।
[ १ अ०
कर्मवाक्ये च तादर्थ्य व नात्सर्वमुज्ज्वलम् || स्यादेतत् । सकर्मका णांसर्वेषामंशद्वयाभिधायितया कर्मकर्तरि कर्मवद्भावातिदेशादेव सिद्धानीह मूळोदाहरणानि । न चाध्यारोपितप्रेषणपक्षे आरोहय तौ हस्तिनः कर्मत्वाभावात्समानधातौ च कर्मत्वाभावन पचत्योदनं देवदत्तो राध्यत्योदनः स्वयमेवेतिवत्कर्मवद्भावो न प्राप्नोतीति वाच्यम् । निवृत्तप्रेषणप्रक्रिययैव सकललक्ष्यसग्रहात् । अध्यारोपितप्रेषणपक्ष परित्यागेपि क्षत्यभावात् । न च दृशेः कर्तृस्थभावकतया रुहेव कर्तृस्थक्रियतया कर्मवद्भावो न प्राप्नोतीति वाच्यम् । पचिभिद्यादिभ्यो वैलक्षण्यस्य दुरुपपादस्वात् । विक्लेदनद्विधाभवनयोरपि कर्तृस्थतापत्तौ कर्मवद्भावातिदेशस्य निर्विषयतापत्तेः । तत्र व्यापारांशस्य कर्तृस्थत्वेपि विलत्तिद्विधाभवनरूपे फले कर्मस्थे इति । यदि तार्ह दृशिरुह्योरपि विषयस्वन्यग्भावी कर्मस्थाविति तुल्यम् । तस्मादिह वैषम्ये बीजं वक्तव्यमिति चेत् । अत्रानुर्भर्तृहरिः । विशेषदर्शनं यत्र क्रिया तंत्र व्यवस्थिता । क्रियाव्यवस्थात्वन्येषां शब्दैरेव प्रकल्पितेति || अस्यार्थः । यत्र क्रियाप्रयुक्तो विशेषो दृश्यते यथा पकेषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु । तत्र क्रिया स्थिता । तेन पच्यते ओदनः छिद्यते काष्ठमिति कर्म्मवद्भावः सिद्धः । अन्येषां मते । अन्येषां धातूनां वाशब्दैरेव क्रियाव्यवस्था | शब्देन कर्तृव्यापारस्यैव प्राधान्येनावगमात्कर्तृस्थतेत्यर्थः । उद्देशता - पिक चित्कर्मस्थांशस्य क्व चिन्तु व्यापारांशस्यति औत्सर्गिकं नियामकं बोध्यं तदिह दर्शनरोहणाभ्यां विषये न्यग्भूते च विशेषानुपलम्भात्कर्तृस्थ एवेह भावः क्रिया च । उद्देशानुरोधा - च्च । अहं पश्येयमिति सुद्देशः न तु अयं विषयो भवत्वित्येवमहमुपरि गच्छेयमित्युद्देशो न तु हस्तिनो न्यग्भावो भवत्विति ।
४८८