________________
३ पा. १ आ. शब्दकौस्तुमः ।
४८७ 'अणौ यत्कर्मेत्यत्र कर्तरिकर्मेत्यतोनुवृत्तं कर्तरीत्येतत्प्रथमया विपरिणम्यते । यश्च यच्च यदिति नपुंसकमनपुंसकनेत्येकशेषः । तेन कर्मकोंौँ कर्मत्त्वेप्यदोषः । एवञ्च करेणुरारोहयते नि. पादिनमिति माघप्रयोगोप्युपपद्यतइति एवं स्थिते निवसप्रेषणाध्यारोपितप्रेषणपक्षयोर्द्वयोरपि चरमकक्षायामकर्मकतया भाष्यकैयटादिग्रन्थाः सर्वएवानन्विताः स्युस्तक्किं हरदत्तं प्रत्येव पर्यनुयोगेन । एताबानवे हि भेदः भाष्यमते ऽणो ये कर्तृकर्मणोरिति व्याख्यानाद्दाहरणमिदं वृसिकारहरदत्तादिमते तु प्रत्युदाहरणम् । अणौ यत्कर्मेत्येव व्याख्यानादिति । अत्रोच्यते । अनन्वयस्तावदुरुद्धरः । बाधे दृढेन्यसाम्यात्किं दृद्वेन्यदपि वाध्यतामिति न्यायात् । गम्भीरायां नद्यां घोष इत्यत्र गम्भीरनदीपदार्थगोरभेदबोधानन्तरं तीरलक्षणायामपि प्राथमिकबोधमादाय गम्भीरपदसार्थक्यवदिहाप्यध्यारोपितप्रेषणपक्षे द्वितीयकक्षायां कर्मण्य. न्विते ततो णिजथस्येव कर्मणोपि त्यागे णिचः कर्मपदस्य च प्राथमिकबोधमादाय कथं चित्सार्थक्यम् । स्वज्ञाप्यसम्बन्धो लक्षणेत्यभ्युपगमात् । एषवार्थवादः प्राशस्त्यलक्षणायां गतिरित कैयटस्योक्तिसम्भवो बोध्यः । निष्कर्षस्तु कर्मव्यवच्छे इवाक्या. र्थो भाष्यवार्तिकयोरनभिमत एव । उक्तरीत्या प्रयोजनाभावात् । ग्रन्थस्तु कर्मपदस्य क्रियापरतायां सुस्थ एव । उदाहरणेषु तु भृत्यानित्यादेविवक्षायां कर्मव्यापारमात्रे विवक्षिते सिद्धं भवतीत्येवाशयो बोध्यः । स्मरयत्येनं वनगुल्मः स्वयमेवोति भा. ज्यवृत्त्योाख्यावसरे एनमिति कर्मणो विवक्षायाः कैयटहरदत्ताभ्यामुभाभ्यामपि शरणीकृतत्त्वाच्च । यत्तु सूत्रशेषे कैयटेननमित्यस्य विवक्षेति पुनः प्रतिपादितं तदेव त्वापातत इति दिक् । तस्मात्, भृत्यादीनां परित्यागाच्छन्दभेदात्परिग्रहात् ।