________________
क्रियत्वं तथा सभ्युपेत्यापि मा पापरतयैव व्याख्यात
४८६
शब्दकौस्तुभः । [१ अ. भाष्यवार्तिकयोः कर्मशब्दस्य क्रियापरतयैव व्याख्यातुं शक्यत्वाच्च । अभ्युपेत्यापि ब्रूमः । मास्तु भाष्यमते समानक्रियत्वं तथापि दर्शयते भृत्यान् राजेत्युदाहरणं व्याचक्षाणेन कैयटेन अणौ ये कर्तृकर्मणी तद्भिनं कर्म घ्यावय॑ते इति सापत्स्पष्टीकृतम् । तथा च मनुष्यानित्यस्याणौ कर्तृतया गत्यर्थाद दही कर्मत्वपि दुर्वारमात्मनेपदम् । मनुष्यस्थलयोरणौ कर्तृकर्मणोरेवेह कर्मतया तदितरकर्माभावात् । अपि च । सकतॆत्यंशोपीह नास्ति । हस्तिन एवं कर्तृत्त्वात् । स्यादेतत् । आरोहयमाण इत्यत्राणौ कर्मणो हस्तिन एक कर्तृत्वं स एव च स्थलमारोहयतीत्यत्रापि कर्तेति । तदपि न । प्रत्यासत्तिबलेनै. वातिप्रसङ्गभङ्गात् । तथाहि । ण्यन्तादात्मनेपदं स्यादणौ यत्कर्म स चेत्कर्तेत्युक्ते प्रत्यासत्तेरेतदम्यते । येन णिचा भयंतादात्मनेपदं विधित्सितं तत्प्रकृतौ यत्कर्म स चेत्क”ति । इह तु यत्रायमुपाधिः कृतमेव सत्रात्मनेपदम् । आरोहयमाण इति यत्र तु न कृतं स्थलमारोहयतीति न सत्रायमुपाधिरस्ति, येनातिव्याप्तिः स्यात् । यत्तु हरदतेनोक्तम् । हस्तिपकानारोहयति हस्तीत्यत्र मा भूदिति । तत्रेदं वक्तव्यम् । किमिदमध्यारोपितप्रेषणपक्षे द्वितीयकक्षायामुदाहरणं किं वा निवृत्तप्रेषणपक्षइति । नाद्यः । णिज्वाच्यव्यापारभेदेन समानक्रियत्त्वाभावात् । न द्वितीयः। तत्राययोः कक्षयोरण्यन्तत्त्वात् । तृतीयस्यान्तु हस्तिनः कर्तृत्त्वायोगात् । हस्तिपकानां कर्मत्त्वासम्भवाच्च । तस्माचतुर्थी परिशिष्यते । तत्रापि न्यग्भवतीत्यर्थापर्यवसानेन कर्मणो नान्वयः स्पष्ट एव । स्यादेतत् । दर्शयते भृत्यान् राजेति तावद्भाष्ये स्वीकृतं तत्समर्थनाय आणौ ये कर्तृकर्मणी तदितरकर्मव्यवच्छेदोभिप्रेत इत्याह कैयटः । तस्याप्ययमाशयः ।