________________
३ पा. १ आ.
सन्दकौस्तुमः ।
४८५
पत्कर्म स चेण्णौ कर्तेत्येवंरूप तृतीयं वाक्यम् । इह तु अणौ कर्मणोर्भवहस्तिनोः कर्मत्वमेव न तु कर्तृतोत नातिव्याप्तिः। अत्र प्राञ्चः । अणौ यत्कति वाक्यं कर्मान्तरनिवृत्तिपरम् । तथा हि । यत्तदोनित्यसम्बन्धादिह यच्छब्देन तच्छन्न आक्षिप्यते । धर्मान्तरस्य चानिर्देशादुद्देश्यतयापि श्रुतं कर्मत्वमेव विधीयते । तच्च विधीयमानं सामर्थ्याण्णेरित्यस्य सन्निहितत्त्वाच्च ण्यन्तावस्थायामेव विधीयते । न घणो सद्विधानं सम्भवति अणौ यत्कर्मेत्यनुवादसामर्थ्यादेव सत्सिद्धेः । तदेवमणौ यत्कर्मेत्येतावत एवाणौ यत्कर्म णौ चेत्तत्कर्मेत्यर्थः फलितः । अनेन च कर्मान्तरनिवृत्तिः क्रियते । न त्वणी कर्मणो णौ कमत्त्वं प्रतिपाद्यते । स कर्मेत्युत्तरवाक्येन तस्य कर्तृत्वप्रतिपादनात् । एकस्य युगपदेकस्यां क्रियायां कर्मकर्तृत्त्वयोरसम्भवातस्मात् । उद्देशप्रतिनिर्देशाल्लब्धे यत्सङ्ग्रहे पुनः । तद्हो वाक्यभेदेन कर्मान्तरनिवृत्तये ॥ ततो णौ चेदिति वाक्यान्तरम् । अणौ यदित्येव, अणौ यत्प्रतिपाद्यं वस्तुं तदेव णौ प्रतिपाद्यश्चेदित्यर्थ इति व्याचख्युः । अत्रेदं चिन्त्यम् । कमन्तिरनिवृत्तिपरं व्याख्यानं यद्यपि कर्तुं शक्यं तथापि तस्य फलं दुर्लभम् । आरोहयमाणो हस्ती स्थलमारोहयात मनुष्यानित्यस्य व्यावृत्तिः फलमिति चेम । तत्र समानाक्रियत्वाभावाण्णौ चेदिति वाक्यं हि प्रतिपाद्यसाम्यामिति वृत्तिपदमर्योः स्थितम् । न चेह तदस्ति । न चास्तु वृत्यादिमते दोषोयं भाष्यकैयटयोस्तु समानक्रियत्त्वस्यानुक्तत्वाकर्मान्तरल्यावृत्तिफलकं वाक्यं सार्थकमेवेति चेत् । न । भाष्यमपि स्वमानक्रियत्वस्य व्याख्येयत्वात् । तस्यानुक्तन्त्वेप्यप्रत्याख्याततया सम्मतत्वात् । अन्यथा अध्यारोपितप्रेषणे द्वितीयकक्षायामतिप्रसङ्गात् ।