________________
४८४
भन्दकौस्तुमः । [१ अं० णिच्पकृतिभूतेन हशिना य एषार्थो द्वितीयकक्षायामुपातः स एव चतुर्थ्यामिति सामानक्रियत्वमस्ति अणौ यत्कर्म प्रथमकक्षायां तदेव कर्तृ । एवं आरोहयते हस्तीत्यप्युदाहरणम् । आरोहन्ति हस्तिनं इस्तिपकाः । न्यग्भावयन्तीत्यर्थः । आरोहति हस्ती न्यग्भवतीत्यर्थः । ततो निवृत्तप्रेषणाणिचि आरोहयन्ति । आरोहन्तीत्यर्थः । ततः पुनर्ण्यर्थत्यागे आरोहयते । न्यग्भवतीत्यथः । इहापि प्राग्वत्मथमतृतीययोदितीयचतुथ्र्योश्वार्थसाम्याकचतुर्थी कक्षा उदाहरणम् । सोयं निवृत्तप्रेषणपक्षः । आह च । न्यग्भावनं न्यग्भवनं रुही शुद्ध प्रतीयते । न्यग्भावनं न्यग्भवनं ण्यन्तेपि प्रतिपद्यते ॥ अवस्था पञ्चमीमाह ण्यतन्तस्कर्मकर्तरि । निवृत्तमेषणादातोः प्राकृतेर्थे णिजुच्यतइति ॥ इह विशिष्टवाचकयोः श्रुद्धण्यन्तयोवाच्यावंशी वाचकभेदात् देवा गणयित्त्वा पूर्वोक्तपथमतृतीयकक्षायामवस्थाचतुष्टयञ्चतुर्थकक्षायान्तु पञ्चमी अवस्थेति श्लोकार्थोभिप्रेतः । यद्वा । पश्यन्ति भवं भक्ताः । आरोहन्ति हस्तिनं हस्तिपका इति प्राग्वदेव प्रथमकक्षा । ततः सौकर्ययोतनार्थ कर्मणा एव प्रेषणमध्यारोप्य णिच् क्रियते । दर्शयति भवः आरोहयति इस्तीति पश्यत आरोहतश्च प्रेरयतीत्यर्थः । ततो णिप्रकृतिभ्यां णिजभ्याञ्चोपात्तयोयोरपि प्रेषणयोर्युगपत्यागे दर्शयते आरोहयतइत्युदाहरणम् । विषयीभवति न्यग्भवतीति च पूर्ववदेवाथः । सोयमध्यारोपितप्रेषणपक्ष इहाध्यारोपितषणपक्षे दर्शयति भव आरोहयति हस्तीति द्वितीयकक्षायामतिव्याप्ति: वारयितुं समानक्रियत्वपरं द्वितीयं वाक्यम् । तेन प्रेषणाधिक्याआतिव्याप्तिः । निवृत्तप्रेषणपक्षे दर्शयन्ति भवमारोहयन्ति हस्तिनमित्येवंरूपं तृतीयकक्षायामतिव्याप्ति वारयितुमणी