________________
३ पा. १ आ. शब्दकौस्तुभः ।
४८३ स्यादनाध्याने । अणौ यत्कर्म णौ चेदिति द्वितीयं वाक्यम् । कर्मेह क्रिया णिच्प्रकृत्युपात्ता या सैव चेपण्यन्तेनोच्येतत्यर्थः । सकर्तेति तृतीयं वाक्यम् । अणावित्याद्यनुवर्तते कर्येष्ठ कारक शब्दाधिकाराश्रयणात् । णिप्रकृतेरथ प्रति यत्कर्म कारक स चेण्ण्यन्ते कर्तेत्यर्थः । णिचश्चेत्यात्मनेपदे सिद्धपि अभिप्रायामिदं सूत्रम् । कर्मभिप्रायेपि विभाषोपपदेनप्रतीयमानइ. ति विकल्पबाधनार्थञ्च । अणावकर्मकादिति परस्मैपदवाधनार्थच । न चाकर्षभिप्राये चरितार्थस्यास्य विकल्पपरस्मैपदा. भ्यां पराभ्यां बाधः स्यादिति वाच्यम् । पूर्वविप्रतिषेधाश्रयणात् । अत्र च प्रमाणं दर्शयते राजेति भाष्योदाहरणमि. ति दिक् । उदाहरणन्तु कर्तृस्थभावकाः कर्तृस्थक्रियाश्च । तत्र हि कर्मवद्भावो नास्तीति वक्ष्यते । प्रकृतसूत्रेणैव त्यात्मनेपदम् । तथाहि विषयत्वापत्युपसर्जनविषयत्वापादनवचनो म.. शिः सकर्मकाणामशब्दाभिधायितानियमात् । तत्र धातूपात्तव्यापाराश्रयः कर्ता धात्वर्थभूतव्यापारव्यधिकरणफलशालिकर्म तथा च पश्यन्ति भवं भक्ता इति प्रयोगः चाक्षुषज्ञानेन विषयीपूर्वन्तीत्यर्थः । यदा तु सौकर्यातिशयविवक्षया प्रेरणां. शस्त्यज्यते तदा पश्यति भव इति प्रयोगः, विषयीभवतीत्यर्थः । उक्तञ्च । निवृत्तप्रेषणं कर्म स्त्रक्रियावयवैः स्थितम् । निवर्तमाने कर्मले खकर्तृत्वेवतिष्ठतइति ॥ सतः पश्यन्तं प्रेरयन्तीति णिचि दर्शयन्ति भवं भक्ता इति प्रयोगः । पश्यन्तीत्यर्थः । उक्तञ्च । निवृत्तप्रेषणाद्धातोः प्राकृतेर्थे णिजुच्यतइति ॥ ततः पुनयर्थस्य सौकर्यद्योतनार्थमविवक्षायां दर्शयते भवः विषयीमवतीत्यर्थः । तदिह पश्यतिदर्शयत्योः समानार्थतया कर्तस्थभावकत्त्वाच्च कर्मवद्भावविरहे प्रकृतसूत्रेणात्मनेपदम् । इह हि