________________
४८२
शब्दकौस्तुमः । १ ] स्वरितेतो रुपादेरकर्षभिप्रायार्थोयं विधिः । युज समाधाविति दिवादेस्तु नेह ग्रहणम् । अनुदात्तेत्त्वादेव सिद्धेः । सूत्रे युजरितीकारस्य विवक्षितत्वाच्च । यज्ञपात्रविषयतायास्तत्रासम्भवाच्च । स्वराधन्तोपस्टष्टादिति वक्तव्यम् ॥ स्वरोआदिरन्तो वा यस्य तादृशेनोपसर्गेण सम्बद्धादित्यर्थः । सम् निस् निर् दुस् दुर् एतद्भिनाः सर्वेप्युपसर्गाः सङ्ग्रहीताः । उद्युक्ते नियुङ्क्ते । अयज्ञपात्रेषु किम् । द्वन्द्व न्यचिपात्राणि प्रयुनक्ति ।
समः क्ष्णुवः ॥ सम्पूर्वाक्ष्णुधातोः प्राग्वत् । समागम्यूच्छिभ्यामित्यतो विच्छिय पाठः सकर्मकादपि विधानार्थः । संक्ष्णुते शस्त्रम् ॥ - भुजो ऽनवने ॥ रक्षणातिरिक्तेर्थे वर्तमानाद् भुजेः प्राग्वत् । भुजो ऽभक्षणइति वक्तव्ये ऽनवनइति वचनमर्थान्तरेष्वपि यथा स्यात् । भुजेहि पालनाभ्यवहारादिवोपभोग आत्मसातकरणं चार्थः । ओदनम् क्ते । अभ्यवहरतीत्यर्थः । बुभुने पृथिवीपालः पृथिवीमेव केवलाम् । दिवं मरुत्वानिव भोक्षते मही म् । नेह पालनमर्थः किन्तूपभोग आत्मसात्करणं वा । एतेन वृद्धो जनो दुःखशतानि भुङ्क्तइति व्याख्यातम् । अनवने किम् । महीं भुनक्ति । रुधादेरेवेह ग्रहणम् । अवनप्रतिषेधात् । पठन्ति हि । संयोगो विप्रयोगश्चेत्युपक्रम्य विशेषस्मृतिहेतव इति । यथा दोधीपर्यायो धेनु शब्दः संसर्गिभिर्विशेषेवस्थाप्यते । सवत्सा धेनुरानीयतां सकिशोराः सवर्करेति तथा व.
सा किशोराऽबर्करेति गौधनुर्वडवा अजा च क्रमेणानीयते नान्या तथेहापि। तेन भुज कौटिल्य इत्यस्य तुदादेरग्रहणानेह विभुजति पाणिमिति ॥.. .......
णेरणौ यत्कर्म णौ चेत्स कानाध्याने ॥ ण्यन्तादात्मनेपदं