________________
शब्दकौस्तुमः ।
३ पा. १ आ.
दक्षते ॥
नानोईः ॥ अनुपूर्वाज्जानातेः सन्नन्तादात्मनेपदं न स्यात् । पुत्रमनुजिज्ञासति । अनोः किम् । धर्म जिज्ञासते । पूर्वसूत्रेण प्राप्तस्यायं निषेधः । अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति न्यायात् । तथा च सकर्मकस्यैव प्रतिषेध इति फलितम् । पूर्वसूत्रस्य सकर्मक विषयत्वादकर्मकान्तु पूर्ववत्सन इत्यात्मनेपदं भवत्येव । अकर्मकाच्चेति सूत्रेण केवलाद्विधानात् । औषधस्यानुजिज्ञासते । औषधेन प्रवर्त्तितुमिच्छतीत्यर्थः ॥
४७९
प्रत्याभ्यां श्रुवः || आभ्यां श्रुवः सन्नन्तादात्मनेपदं न स्यात् । प्रतिशुश्रूषति । आशुश्रूषति । उपसर्गग्रहणं चेदम् । परस्परसाहचर्यात् । तेनेह न । देवदत्तं प्रति शुश्रूषते । लक्षणेत्थंभूतेत्यादिना प्रतिः कर्मप्रवचनीयो नोपसर्गः ॥
शदेः शिवः । शिवः प्रकृतिभूतो यः शदिस्तस्मादात्मनेपदं स्यात् । शीयते शीयेते शीयन्ते । शितः किम् । शत्स्यति । अशत्स्यत् । शेषात्कर्त्तरीति परस्मैपदम् ।।
1
म्रियते लुङ्लिङोश्च ॥ शितो लुङ्लिङोश्च प्रकृतिभूतो यो म्रियतिस्तत एवात्मनेपदं स्यान्नान्यस्मात् । तत्र शित्मकृतित्वं पूर्ववच्छिदुत्पत्तेः प्रागेव योग्यतया बोध्यम् । लुङ्लिङोस्तु सत्यामेवोत्पत्तौ बोध्यम् । म्रियते । म्रियताम् । अमियत । अमृत । मृषीष्ट । नियमः किम् । ममार । मर्त्तासि । मरिष्यति । अमरिष्यत् । ङित्वं तु स्वरार्थम् । मा हि मृत । लुङि तास्यनुदात्तेदिति ङिल्लक्षणः सार्वधातुकनिघातः हि चेति तिङि निघातप्रतिषेधः ॥
पूर्ववत्सनः ॥ सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्म