________________
४७८
शब्दकौस्तुमः ।
[ १ अ
-
र्थः । अशिष्टव्यवहारइति तु वक्तव्यमेव । भाष्ये विदं सूत्रमपि प्रत्याख्यातम् । तथाहि । यो दास्या सह भुञ्जानस्तया दत्तं स्वयं भुंक्ते स्वयञ्च तस्यै ददाति तद्विषयेयं प्रयोग इष्य-: ते । तत्र सहयुक्तइत्येव तृतीया । कर्मव्यतिहारे च तङ् । दानपूर्वके भोगे दाणधातुर्बोध्य इति । नन्वारभ्यमाणे सूक्रे सम्प्रयच्छतइत्यत्र कथं तङ् सम इति पञ्चम्या आनन्तर्यलाभात् । अत्राहुः । सम इति विशेषणषष्ठी तेन पूर्वसूत्रमप्यश्वेन I समुदाचरतइत्यादौ प्रवर्त्ततइति दास्या सम्प्रयच्छतइत्युदाहृत्य शिष्टव्यवहारे तु ब्राह्मणीभ्यः सम्प्रयच्छतीति प्रत्युदाहरन् भाव्यकारश्चेह व्याख्याने प्रमाणम् ॥
"
उपाद्यमः स्वकरणे ॥ उपपूर्वाद्यमेः प्राग्वत् स्वीकारेर्थे । भार्यामुपयच्छते । यत्स्वस्य सतो रूपान्तरेण करणं तदिह न गृचते कि न्त्वस्वस्य सतो यत्स्वत्वसम्पादनं तदेव । च्चिप्रत्ययस्तु सूत्रे न कृतः समर्थानां प्रथमाद्वेति विकल्पितत्वात् । तेनेह न । स्वं शाटकमुपयच्छतीति । अत्र वृत्तिकारः पाणिग्रहणएवेष्यते । तेनेह न । देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छति । दासीत्वेन रूपेण स्वीकरोतीत्यर्थ इति । एतच्च भाष्यविरुद्धम् । तत्र स्वीकारमात्रे आत्मनेपदस्योक्तत्वात् । तथा च भट्टिः प्रायुङ्क्त । उपायंस्त महास्त्राणि शस्त्राण्यपायंसत जित्वराणि । नोपायंस्त दशाननः । उपायंसत नासवमित्यादि ॥
ज्ञाश्रुस्मृदृशां सनः ॥ सन्नन्तानामेषामात्मनेपदं स्यात् । अपन्हवे ज्ञ इत्यादिभिः सूत्रैर्जानातेरात्मनेपदं विहितं शुशोरपि समोगम्यृच्छिभ्यामित्यत्रोपसङ्ख्यानम् । तस्मिंश्च विषये पूर्ववत्सन इत्येव सिद्धम् । विषयान्तरेनेन विधीयते स्मरतेस्तु अप्राप्त एव विधानम् । धर्म जिज्ञासते । शुश्रूपते । सुमूर्षते ।