________________
४७७
३ पा. १ आ. शब्दकौस्तुमः । तेन कलापस्येति तुल्यायोगे शेषलक्षणा षष्ठी । अकर्मकादिति किम् । पूर्वोक्तमनुषदति । व्यक्तवाचामित्येव । अनुवदात चीणा ॥
विभाषा विप्रलापे । विप्रलापात्मके व्यक्तवाचा समुच्चारणे वर्त्तमानाद्वदेरात्मनेपदं वा स्यात् । विप्रवदन्ते विप्रवदन्ति वा वैद्याः । युगपत्परस्परविरोधेन वदन्तीत्यर्थः । विप्रलापे किम् । सम्प्रवदन्ति ब्राह्मणाः । व्यक्तवाचामित्येव । विप्रवदन्ति शकुनयः । समुच्चारणइत्येव । क्रमेण विप्रवदन्ति ॥ । ____ अवादः ॥ अवपूर्वाद्विरतेरात्मनेपदं स्यात् । अवगिरते । अवाकिन् । गिरति । गृणातेस्त्ववपूर्वस्य प्रयोगो नास्ति अनभिधानादिति भाष्यम् ॥ - समः प्रतिज्ञाने । सम्पूर्वागिरतेः प्रतिज्ञाने वर्तमानादात्मनेपदं स्यात् । शब्दं नित्यं सङ्गिरते । प्रतिजानीतइत्यर्थः । प्रतिमाने किम् । सङ्गिरति ग्रासम् ॥ ___ उदश्वरः सकर्मकात् ॥ उत्पूर्वात्सकर्मकाच्चरतेसत्मनेपदं स्यात् । धर्ममुच्चरते । उल्लङ्घ्य गच्छत्तीत्यर्थः । सकर्मकात्किम् । बाष्पमुच्चरति । उपरिष्टादच्छतीत्यर्थः ॥
समस्तृतीयायुक्तात् ।। सम्पूर्वाञ्चरतेस्तृतीयान्तेन युक्तादास्मनेपदं स्यात् । रथेन सञ्चरते । तृतीयायुक्तात्किम् । उभौ लोको सञ्चरसि इमं चामुञ्च देवल ॥
दाणश्च सा चेचतुर्थ्यर्थे ॥ सम्पूर्वाधाणस्तृतीयान्तेन युतादात्मनेपदं स्यात्सा चेतृतीया चतुर्थ्यर्थे । दास्या संयच्छते। कामुकः संस्तयै ददातीत्यर्थः। आशिष्टव्यवहारे चतुर्थ्यर्थे तृतीया वक्तव्या ॥ एतच्चानेनैव ज्ञाप्यते । यद्वा, इह सूत्रे चेच्छब्दश्चशब्दार्थे । निपातानामनेकार्थत्वात् । सा च चतुर्थ्यर्थे भवतीत्य