________________
३ पा. १ आ.
शब्दकौस्तुमः ।
४७३ स्कारः । तस्य कर्तृगामित्वाभावादप्राप्तमात्मनेपदं आचार्यकरणे विधीयते उपनयनपूर्वकेणाध्यापनेन हि कश्विदतिशयोध्यापके जन्यते । स एवाचार्यशब्दप्रवृत्तिनिमित्तम् । उपनीय दमाचार्यः स उदाहृत इत्यपि अतिशयविशेषपरिचायपरम् । तथा चाचार्यकरणं फलीभूतं प्रयोगोपाधिः । न च तस्य कर्तृगामित्वादात्मनेपदं सिद्धमेवेति वाच्यम् । नहि तदुपनयनक्रियायाः साक्षात्फलं किन्तूपनयनपूर्विकाया अध्यापनक्रियायाः । प्रयोगोपाधित्त्वं तु परम्परया फलीभूतस्याप्यस्तीति दिक् । विनिन्युरेनं गुरवो गुरुप्रियमित्यत्र तु आचार्यकरणस्याविवक्षितत्वान्न दङ् । विवक्षा हि स्वायत्तेत्युपज्ञोपक्रमं तदाद्याचिख्यासायामितीच्छासना ज्ञापितम् । ज्ञाने, तत्त्वं नयते । निश्चिनोतीत्यर्थः । भृतिर्वेतनम् । कर्मकरानुपनयते । भृतिदानेनात्मसमीपं प्रापयतीत्यर्थः । विगणनघृणादेर्नियतनम् । करं विनयते, राजदेयं भागं शोधयति निर्यातयतीत्यर्थः । व्ययो, धर्मादौ विनियोगः । शतं विनयते । धर्मार्थं विनियुतइत्यर्थः । एषु किम् । घटं नयति ॥
कर्तृस्थे चाशरीरे कर्मणि ॥ नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिने एव स्यात् । शरीरशब्देन तदarat लक्ष्यते । शरीरतादात्म्यापन्नस्य कर्तृतया शरीरस्य तत्स्थत्त्वासम्भवात् । अवयवानान्तु सम्बन्धविशेषेण तत्स्थवस्यानुभवात् । अत एव हि करादि पुरुषत्त्वव्याप्यमित्युद्घोषः । क्रोधं विनयते । स्वकीयं क्रोधमपगमयतीत्यर्थः । क्रोधापनयनफलस्य चित्तप्रसादादेः कर्तृगतत्वात्स्वरितत्रित इति सूत्रेण सिद्धे नियमार्थमिदम् । तेनेह न । गहुं विनयति । कथन्तार्ह विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषत्र