________________
४७२
शब्दकौस्तुभः । [१ अ. उपात्मतियत्नेत्यादिना सुट् । तस्य गुणान्तराधानं करोत्यर्थः । . गाथाः प्रकुरुते । प्रकर्षेण कथयतीत्यर्थः । उपयोगः समीचीनो विनियोगः । शतं प्रकुरुते । धर्मार्थ विनियुक्तइत्यर्थः । एषु किम् । कटं करोति ॥ ___ अधेः प्रसहने ॥ अधिपूर्वात्कृषः प्राग्वदभिभवे क्षमायाञ्च । षह मर्षणे ऽभिभवे चेति पाठात् । ये त्वभिभवे छन्दसीति पठन्ति तेषामपि छन्दसीति प्रायोवाद इति हरदत्तः । तमधिचक्रे । अभिभूतवान् सोढवान्वेत्यर्थः । एतेन भवादृशाश्चेदधिकुर्वते परानिति भारविप्रयोगोपि व्याख्यातः । क्षमन्तइत्यर्थात् ॥
वेः शब्दकर्मणः ॥ विपूर्वात्कृत्र आत्मनेपदं स्यात् शब्द. श्वेत्कर्म कारकं भवति । स्वरान्विकुरुते । उच्चारयतीत्यर्थः । शब्दकर्मणः किम् । चित्तं विकरोति कामः ॥ ___ अकर्मकाच ॥ वेः कुलोकर्मकात्माग्वत् । हीनान्यनुपकर्ट णि प्रवृद्धानि विकुर्वते ॥
सम्माननोत्सजनाचार्यकरणज्ञानभूतिविगणनव्ययेषु नियः॥ एषु बोधनीयेषु नयतरात्मनेपदं स्यात् । तत्रोत्सजनज्ञानविगणनव्यया नयतेाच्याः । इतरे प्रयोगोपाधयः । तथाहि । आचार्यः शास्त्रे नयते । शास्त्रीयसिद्धान्तानुपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयतीत्यर्थः । ते च शिष्या युक्तिभिनिश्वाय्यमानाः सम्मानिता भवन्ति तदीयाभिलषितार्थसम्पादनात् । तथा चात्र नयतेः प्रापणमेवार्थः । शिष्यसम्माननन्तु तदीयं फलं सत्प्रयोगोपाधिः । उत्सजने दण्डमुन्नयते । उक्षिपतीत्यर्थः । आचार्यकरणे, माणवकमुपनयते । विधिना आत्मसमीपमापणीमह नयतेरर्थः । तत्फलं माणवकसं