________________
४७१
३ पा. ? आ. शब्दकौस्तुमः । तुल्यम् । प्रक्रियादशायां हि एकारान्तानुकरणे लक्षणचशादात्वं न तु आकारान्त इहानुकार्यः । तस्मान्न किञ्चिदिहानुपपन्नम् । यत्तु न्यासकृतोक्तं नव्योलिटीत्यात्वनिषेधके सूत्रे कृतात्वस्य व्य इत्यस्य निर्देशाज्ज्ञाएकाद्विकृतिरपि प्रकृति गृह्णातीति । सोयमस्थाने संरम्भः । उक्तरीत्या पूर्वपक्षस्य शिथिलत्वात् । एरनेकाच ओ:सुपीत्यादावपि विकृतिग्रहणे शिशयिषतइत्यादावपि यणापत्तेः । विकृतेः प्रकृतिग्राहकत्वे विश्वराजावित्यत्रापि विश्वस्यवसुराटोरिति दीर्घप्रसङ्गात् । तुरासाहमित्यादौ मूर्धन्यप्रसङ्गाच्चेति दिक् ॥ ___ स्पर्धायामाङः ॥ आङ्पूर्वात् हयतेरात्मनेपदं स्यात्स्पर्धाया विषये । मल्लमाह्वयते । स्पर्धमानस्तस्याव्हानङ्करोतीत्यर्थः । स्पर्धायां किम् । पुत्रमाव्हयति । यद्यपि स्पर्धायामप्ययं धातुः पठ्यते तथापि आङपूर्वकस्तत्र न वर्त्तते किं तु शब्दने । अत एव स्पर्धायां विषये अयं विधिरिति व्याख्यातम् ॥
गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृअः ॥ सप्तस्वर्थेषु कृत्र आत्मनेपदं स्यादकर्तृगेपि फले । गन्धनमिह सूचनम् । तथाहि । गन्ध अर्दने अर्द हिंसायामिति च चुरादौ पाठाद्न्धनं हिंसा । सूचनमपि वधबन्धादिकरणत्वादि सेति स एवेह गन्धनशब्दार्थः । उत्कुरुते । सूचयतीत्यर्थः । अवक्षेपणं भर्सनम् । श्येनो व. तिकामुदाकुरुते भर्त्सयतइत्यर्थः । हरिमुपकुरुते । सेवतइत्यर्थः । सहसा वर्तते साहसिकः। ओजःसहोम्भसा वर्त्ततइति ठक् । तस्य कर्म साहसिक्यम् । ष्यञ् । परदारान्प्रकुरुते । तेषु सहसा प्रवर्त्ततइत्यर्थः । प्रतियत्ने, एधो दकस्योपस्कुरुते । अवोदैधौध्मेति निपातः । समाहारद्वन्द्वः । कञः प्रतियत्नइति षष्ठी ।