________________
४७०
. शब्दकौस्तुभः । [१ अ. धभिप्रायेण योज्या । संशणुते सम्पश्यते । रक्षांसीति पुरापि संशगुमहे इति मुरारिपयोगस्तु चिन्त्यः । अकर्मकादित्यनुवृत्तेः । . त्तिकारस्तु समो गम्युच्छिपच्छिस्वरतिश्रुविदिभ्य इति पठित्वा दृशेश्चेति वक्तव्यरूपेण पपाठ । तत्र वार्तिकानुपूर्वीभने केषाञ्चिदेव सूत्रे प्रक्षेपे दृशेश्च तहहिष्कारे बीजं न पश्यामः । अथास्मिनकर्मकाधिकारे ये सकर्मका हनिगामिप्रभृतयस्तेषां कथमकर्मकता । उच्यते । धातोरान्तरे वृत्तेर्धात्वर्थनोपसंग्रहात् । प्रसिदेरविवक्षातः कर्मणोकार्मका क्रिया ॥ वहति भारमिति प्रापणे सकर्मको वहिः । स्पन्दने त्वकर्मकः । वहन्ति नद्य इति । प्राणविशिष्टं धारणं जीवतिराह । गात्रविशिष्टं विक्षेपञ्च नृत्यतिः । अतो द्वावप्यकर्मको । प्रसिद्धेयथा । मेघो वर्ष. तीति । कर्मणो ऽविवक्षातो यथा । हितान यः संशृणुते स किंभुः । उपसर्गादस्यत्यूह्योर्वेति वक्तव्यम् । इत आरभ्याकर्मकादितिन सम्बध्यते । निरस्यति निरस्यते। समूहति समूहते। ऊपसगोत्किम् । अस्यति । ऊहते । अनुदात्तेत्त्वादात्मनेपदी । कथन्तर्हि अनुक्तमप्यूहति पण्डितो जन इत्यादि। चक्षिङो ङित्करणेनानुदात्ते त्वलक्षणस्यात्मनेपदस्थानित्यतीज्ञापनात्समाधेयम् ॥
निसमुपविभ्यो हः ॥ स्पष्टोर्थः । निह्वयते । अकभिप्रायार्थ सूत्रम् । स्यादेतत् । निहास्यते इत्याद्युदाहरणमस्तु न तु नियते इति । आकारान्तस्य सूत्रे उपादानात् । एकारान्तस्य ग्रहणाभावात् । नहि विकृतिः प्रकृति गृह्णातीति चेत् । उच्यते । आकारान्तादपि कथमभ्युपैषि । नहि ह इति सूत्रे आकारावशिष्टः पठितः । प्रयोगसमवायिनां वाचकतेति सिद्धान्तरीत्या ह इति वान्तस्य आकारान्तमर्थः । दध्नेत्यत्र नान्तस्य दधी वेति यदि तर्हि वान्तस्यैव एकारान्तमर्थ इत्यपि