________________
१ पा. २ आ.
शब्दकौस्तुभः ।
ते । विधेयविशेषणत्वात् । पश्वेकत्ववत् । अस्य चारित्यादी तु अनुवाद्यविशेषणत्वान व्यक्तिर्विवक्षिता । ग्रहकत्ववत् । किं तु अण्ग्रहणं कुर्वतः सूत्रकृतो नायं पक्षोभप्रेतः । एका अवर्णव्यक्तिरिति पक्षस्तु दूषित एव । अष्टादश अवर्णव्यक्तय इतिपक्षेतु अइउणिति यदि जातिपरो निर्देशस्तार्ह पुनरण्ग्रहणवैयर्थ्यम् । व्यक्तिनिर्देशे तूक्तरीत्या अस्य च्चावित्यादौ सवर्णग्रहणानु पपत्तिरिति महत्सङ्कटम् । तस्मादिह सूत्रकारस्याशयो दुर्वच इति चेत् । उच्यते । त्रिष्वपि पक्षेष अस्त्येव सूत्रस्योपपत्तिः । तथा हि । स एवायमकार इतिप्रत्यभिज्ञाबलादकार एक एवेति पक्षे धर्मव्यवस्थायास्त्वयैवोपपादनाद्यथा के अण्कार्य न भवति यथा चामत्ययादिविधिस्थले न दीर्घादिप्रवृत्तिः । तथास्य च्चावितिविधिरपि मालीभवतीत्यादौ न प्रवर्तेतेति ग्रहणकशास्त्रं क्रियते । तच्च सावाधीनमिति इस्तस्य विवृतत्त्वं प्रतिज्ञायते । तत्तु आक्षरसमाम्नायिकस्यैव चेत्पुनरपि न व्यवतिष्ठतेति सार्वत्रिकी प्रतिज्ञा । एवमपि अस्य च्चावित्यादौ अनण्त्वादेव ग्रा. हकत्वं न स्यादिति चेत् । विवृतहूस्वत्वादेरविशेषेण तस्याप्यणन त्वात् । नहि मुण्डत्वजटिलत्यादिवद्देशभेदेनानुपात्ताः स्वरूपमा त्रानुवादेन विहिता अपि श्यामो दीर्घश्चतुर्बाहुरित्यादयो व्यवतिष्ठन्ते । उदात्तानुदात्तस्वरितागुनासिकत्वगुणास्तु शब्देनानुपात्ता न भेदका इति वृद्धिसूत्रे वक्ष्यते । अनन्ता एव व्यक्तय इ. ति पक्षे अष्टादशअवर्णव्यक्तयइतिपक्षे च यद्यपि इखदीर्घप्लुतः साधारणी एका जातिः कण्ठादिजन्यतावच्छेदिका तज्जन्यध्वनिव्यंग्यतावच्छेदिका वास्त्येव तथापि तद्व्याप्यहूस्वमात्रवृत्तिरपि जातिरास्ति । तथा च । अइउणसूत्रे व्याप्यजातिपरो निर्देशः तेन तज्जातीये एकत्र कृतं विवृतत्वं सर्वेष्वपि सिध्यति । अत