________________
सापर्म भूया
उच्यते । नायव
काव्यप्रका
४६६
शब्दकौस्तुभः । [१ अ० षष्ठी।पि भूयादित्याशास्तइत्यर्थः कथं तर्हि नाथसे किमु पति न भूभृतामिति भारविः। उच्यते । नाधसइति पाठः। तवर्गचतुर्थस्थाने लिपिप्रमादाद् द्वितीयः पठ्यते । अत एव काव्यप्रकाशे च्युतसंस्कृतेरुदाहरणम् तत्पल्लीपतिपुत्रिकुज्जरकुलं कुम्भाभयाभ्यर्थनादीनं त्वामनुनायते कुचयुगं पत्रात मा कृथा इति ॥ अनुनाथति स्तनयुगमिति तु पठनीयमिति तत्रैवोक्तम् । अत्रापि धकारो वा पाठ्यः । हरतेर्गतताच्छील्ये ॥ गतं प्रकारः । पैतृकमवा अनुहरन्ते । मातृकं गावो ऽनुहरन्ते । पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः । ऋतष्ठञ् । इसुसु. तान्तात्कः । गतताच्छील्ये किम् । मातुरनुहरति । साह. श्यमात्रमिह विवक्षितं न तु प्रकारताच्छील्यम् । किरतेईर्षजीविकाकुलायकरणेषु ॥ विक्षेपार्थः किरतिः । हर्षादयस्तु विषयत्वे. नोपात्ताः । तत्र हर्षो विक्षेपस्य कारणं जीविकाकुलायकरणे तु फलम् । एष्वेवार्थेष्वपाच्चतुष्पादिति सुविधीयते । अपस्किरते वृषो वृष्टः कुक्कुटो भक्षार्थी श्वा आश्रयार्थी च । हर्षादि. विति किम् । अपकिरति कुसुमम् । इहात्मनेपदसुडागमौ न भवतः । हर्षादिमात्रसत्वे तु यद्यपि तङ् प्राप्नोति । तद्विधौ चतुष्पाच्छकुनिकर्तृकत्वस्य निमित्तत्वेनानुपादानात् । तथापि शब्दशक्तिस्वाभाव्यात्सुटा सह समानविषयोयं तङ् । तेन ग. जोपकिरतीत्येव भवतीत्याहुः । आङि नुप्रयोः ॥ आनुते। उत्कण्ठापूर्व शब्दं करोतीत्यर्थः । णु स्तुती, अदादिः । आपृच्छते । प्रच्छ ज्ञीप्सायाम, तुदादिः । अहिज्यति सम्प्रसारणम् । शप उपालम्भने ॥ शप आक्रोशइति स्वरितेत् । तस्मादात्मनेपदमर्तृगेपि फले वक्तव्यं शपथरूपेर्थे । देवदत्ताय शपते लत्पादौ स्पृशामि नैतन्मया कृतमित्येकं रूपं शपथं करोतीत्यर्थः ।