________________
३ पा. १ आ. शब्दकौस्तुमः ।
४५९ मर्थमिति चेत् । नियमार्थमित्यवेहि । अत एवानुदात्तङित आत्मनेपदमवति व्याख्यातम् । सोयं प्रकृतिनियमः । उत्तरसूत्रे च भावकर्मणोरात्मनेपदमेवेति अर्थनियमः । यत्रैवकारस्ततोन्यत्रावधारणमिति सिद्धान्तात् । तथाहि । तदसम्बन्ध्यसम्बन्धो व्याप्तिः सैवावधारणम् । व्यापकत्त्वद्योतकैवशब्दसम्बदभिन्ननम् ॥ न चास्मिन्पक्षे अनुदात्तत्प्रभृतिभ्यः परस्मैपदं मा भूत् आत्मनेपदं त्वनियतत्त्वादत्तीत्यादावपि स्यादिति वाच्यम् । शेषात्परस्मैपदमवेति नियमात् । ननु तत्र कर्तरीत्युक्तेः कर्तरि परस्मैपदमेवास्तु । भावकर्मणोस्तु जागर्यते अद्यतइत्यादौ परस्मैपदं दुर्वारमेवोत चेन्न । भावकर्मणोरात्मनेपदमेवोत नियतत्वात् । अस्तु वा प्रत्ययनियमः । आत्मनेपदमनुदात्तङिन्त एवति । भावकर्मणोरेवेति । नचैवमनुदात्तेत्प्रभृतिभ्यः पस्मैपदप्रसङ्गः। परस्मैपदस्यापि शेषात्कर्तरीति नियतत्वात् । ननु कीदृशस्तत्र नियमः कर्तरि यदि परस्मैपदं भवति शेषादेवेति, शेषाद्यदि भवति कर्तर्येवेति वा, आये अशेषात्कर्तरि मा भूत् । भावकर्मणोस्तु शेषादशेषाच्च परस्मैपदं दुर्वारम् । अन्त्ये शेषाद्भावकर्मणोर्मा भूत्, अशेषात्तु भावकर्मकर्तृषु त्रिष्वपि प्राप्नोति । सत्यम् । योगविभागेन नियमद्वयं बोध्यम् । शेषादेव तत्रापि कर्तर्येवेति । तस्मादिह प्रकरणे प्रकृत्यर्थनियमः प्रत्ययनियमो वेति पक्षद्वयमपि स्थितम् । स्यादेतत् । विकरणव्यवधाने नियमो न प्राप्नोति । तथाहि । विकरणानामवकाशो लादेशभिन्नाः । इश्तिपौ धातुनिर्देशइति शितप् । पायाध्माधेदृशः शः । ताच्छील्यादिषु चानश् । नियमस्यावकाशः लिलिङौ लुइलुनमश्च । पस्पर्धे, स्पर्धिषीष्ट, आस्ते, शत, अत्ति, जुहोति, भिनत्ति, भूयादित्यादि । एधते,