________________
४५८
शब्दकौस्तुभः । [१ अ० स्येव चेहात्मनेपदस्याप्रवृत्तरिति निष्कर्षः । प्राञ्चस्तु बोभूतुतेतिक्तइत्यत्र तिर्जयलुगन्तादात्मनेपदविधानं ज्ञापकं यङ्लुगन्तात्प्रत्ययलक्षणेनात्मनेपदं नेति । अत एव चर्करीतं चे. त्यदादौ पठितस्य चकारात्परस्मैपदमिति व्याख्यानं ज्ञापकसि. दार्थानुवाद इति सिद्धान्तः । नन्वेवमपि पास्पर्धीतीत्यादावात्मनेपदं दुर्वारम् । स्परनुदात्तत्त्वात् । न चेदं प्रकृत्यन्तरमिति वाच्यम् । द्विःप्रयोगो द्विवचनं पाष्ठमिति वक्ष्यमाण. त्वात् । सत्यम् । शितपाशपेत्यादिना निषेधो बोध्यः । अनुब. न्धेन निर्देशो हि द्विधा । कचित्साक्षात् । शीङः सार्वधातुके गुणः । दीडोयुडिति यथा । अनुदात्तेत इत्यादौ स्वनुबन्धत्वेन । यत्र तु नोभयथापि निर्देशस्तद्भवत्येव । आङोयमहनः भावकर्मणोरित्यादि यथा । नन्वाङ इति कथं नानुबन्धनिदेश इति चेत् । न । प्रकृतिग्रहणे यलुगन्तस्य ग्रहणमित्यस्य ह्ययमपवादः । तेन प्रकृतयंत्रानुबन्धेन निर्देशः स एवास्य विषयः। अत एव चेचितः मरीमृष्ट इत्यादौ ङितिचेति प्रवततएवेति दिक् । अथ कथं स एवायं नागः सहति कलभेभ्यः परिभवमिति । अत्राहुः । आधुषाद्वेति विकल्पितणिच: सहेरिदं रूपम् । यद्वा । चक्षिडो डिक्करणमनुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यतां ज्ञापयति । स हि अनुदात्ते. व । विचक्षणः प्रधयनित्यादावनुदात्तेतश्चहलादेरितियुचो दर्शनात् । न चायं ल्युट् । लित्स्वरापत्तेः । अन्तो. दात्तस्य च पाठ्यमानबादिति । एतेन स्फायनिर्मोकसन्धीति मुरारिप्रयोगो व्याख्यातः । स्यादेतत् । लस्य तिवादयः । लटः शतृशानचौ । लिटः कानज्वा । कसुश्च । लुटः सद्वेत्यात्मनेपदपरस्मैपदयोर्विहितत्त्वादित आरभ्यापादपरिसमाप्तेः प्रकरणं कि