________________
४५७
३ पा. १ आ. शब्दकौस्तुभः । रस्य धातोश्चाक्षेपः । इकोझलित्यत्र सना धातोराक्षेपवत् । अत एव डिता तस्य विशेषणात्तदन्तविधिर्व्याख्यातः । चित्रीयतइत्यादौ तु अवयवे ऽचरितार्थेन डकारेण क्यजन्तस्य विशेपणं ततो व्यपदेशिवद्भावान्दिन्ततति दिक् । एतेन चिनुतः सुनुत इति व्याख्यातम् । यत्तु तत्र डिन्तीव द्विदिति व्या. ख्यानमाश्रित्य समाधानं, तदापाततः । पचेतेइत्यादावातोडिन्त इति इयादेशाभावप्रसङ्गात् । ननु वृद्भ्यः स्यसनोरिति सूत्रे स्यग्रहणेन विकरणेभ्यो नियमो बलीयानिति ज्ञापितत्त्वाच्चङडोश्चिनुत इत्यादौ चानुपपत्तिरेव नास्तीति चेव । उपजनिष्यमाणेनापि ङिता उपसजातनिमित्तस्यापि परस्मैपदस्य बाधापत्तेः । नियमो बलीयानित्यस्यापि पाक्षिकवाच । वृद्भ्यः स्यसनोरित्यस्य विकरणव्यवधानपि नियमप्रवृत्तिरिति ज्ञापकताया अपि सुवचत्वात् । शदेः शित इति मूत्रे भाष्यकैयटयोरिदं स्पष्टम् । तस्माद्यथाव्याख्यानमेव मनोरमम् । हरदत्तस्तु ङित इत्येव व्याख्यत् । धातोरिति नापेक्ष्यते । नियमो बलीयानित्याश्रयणाच्चङादी न दोषः । न च भाविना डिता बाधः । परत्वात्परस्मैपदस्यवोचितत्वादिति तस्याशयः । उभयथापि यङीयङगोर्डत्वस्य गुणनिषेधे चरितार्थतामाशङ्कय यङः प्रागनुदात्तमकारं पश्लिष्य जुचक्रम्यदन्द्रम्योत ज्ञापकायुजभावं वदन्तः ईयङः प्रागिकारमीकारं वा प्रश्लिष्य आये अन्तदित्त्वाभावान नुम्, द्वितीये एकाच इत्यनुवृत्तेः श्वीदितोनिष्ठायामिति नेनिषेध इति कल्पयन्तः परास्ताः । स्यादेतत् । यङ्लुक्यपि सर्वत्रातिव्याप्तिः । प्रत्ययलक्ष. णेन डिदन्तत्वात् । सत्यम् । ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणतया सुदृषदित्यत्र सोर्मनसीर्तिस्वरस्येवात्वसन्तस्योत दीर्घ