________________
४५६
शब्दकौस्तुभः ।
[ १ अ०
कारो न तु प्राग्लादेशेभ्य एव । तथा आसप्तमाध्यायपरिसमाप्तेरेङ्गाधिकारो न तु मागभ्यासविकारभ्य एवेत्यादि । यद्वा । स्वरिते इति सप्तम्यन्तम् । तेन तस्मिन्दृष्टे अधिकारो निवर्त्ततइत्यर्थः । कः स्वरिताधिकारार्थः कश्च तन्निवृत्यर्थ इत्यत्र तु व्याख्यानमेव शरणम् । नन्वेवं व्याख्यानादेवानुवृत्त्यननुवृत्ती स्तां किमनेन सूत्रेण । सत्यम् । अर्थान्तराणि सङ्ग्रहीतुं सूत्रं कृतम् । तथाहि । स्वरितेनाधिकाररूपोर्थो ग्राह्यः । गोस्त्रियोरित्यत्र च स्त्रीशब्दः स्वर्यते । तेन गोटाङ्ग्रहणं कृन्निवृत्त्यर्थमिति न वक्तव्यम् । किsa अधिकं कार्यमधिकारः । गौणेपि शास्त्राप्रवृत्तिरित्यर्थः । तथा च गौणमुख्यन्यायो यत्र नेष्यते । अपादानाधिकरणादौ तत्र स्वरितः पाठ्यः । अपि च अधिकः कारः कृतिरियम् । यत्पूर्वः सन् परं बाधते । तथा च पूर्वविप्रतिषेधाः संगृहीता भवन्ति । तत्रतत्र स्वरितपाठेनैव गतार्थत्वादिति दिक् ॥ इति श्रीशब्द कौस्तुभे प्रथमस्याध्यायस्य तृतीये पादे प्रथममान्हिकम् ||
अनुदात्तङित आत्मनेपदम् | अनुदात्तेत्क उपदेशे यो ङित्तदन्ताद्धातोर्लस्थाने आत्मनेपदमेव स्यात् । एषते । स्पर्धते । बोभूयते । ऋतीयते । कथं ता शेतइत्यादि, ङिदेव त्वयमिति चेत् | सत्यम् । व्यपदेशिवद्भावो बोध्यः । उपदेशे किम् । चकुटिषति । गाङ्कुटादिभ्य इति सन आतिदेशिकं ङित्वम् । धातोरिति किम | अत्युतत् अदुद्रुवदिति ङिदभ्यामङ्चङ्भ्यां मा भूत् । कथं पुनर्धातोरिति लभ्यतइति चेत् । भूवादिस्त्रान्मण्डूकप्लुत्यानुवृत्तस्य धातव इत्यस्य विभक्तिविपरिणामात् । सादृश्यमात्रेण परिणामव्यवहारो वस्तुगत्या तु योग्यशब्दान्तरभेवः सन्निहितं भवतीति कैयटः । यद्वा । आत्मनेपदेनैव लका
·