________________
३ पा. १ आ. शब्दकौस्तुमः । दिसंज्ञा प्राप्ता उच्चारणसामान भवति । न च रित्स्वरः प्रयोजनम् । अन्तोदात्तनिपातनवैय्यापत्तेः । स्यादेतत् । हल्पत्याहारसिद्धरेतत्सूत्रसापेक्षत्वादन्योन्याश्रयः । पदार्थबोध विना वाक्यार्थज्ञानासम्भवात् । अत्राहुः । हल् च ल चेति समाहारद्वन्द्वे संयोगान्तलोपेन लकारोप्यत्र निर्दिश्यते । तेन लस्येसंज्ञायां सत्यामादिरन्त्यनोत हल्संज्ञा । ततोन्त्यं हलिदिति वाक्यार्थबोधः । यद्वा । हल् इति तन्त्रात्येकशेषाणामन्यतमाश्रयणाद्धस्य समीपवर्ती लकारो हल् स इदिति । सम्पूर्णसूत्रा. वृन्त्या हलमूत्रस्यान्त्यं हलन्त्यमिति वा । इह पक्षत्रये पूर्वः पू. वः प्रबलो लाघवादिति तत्त्वम् । यद्वा । हलमूत्रे लुकारस्यैव तवल्कार इतिवद् गुणभूतस्य निर्देशः । तस्य च पुषादिद्युताय्लूदित इति ज्ञापकादित्संज्ञा । न तूपदेशेजनुनासिक इति। अच्संज्ञाया अद्याप्यनिष्पादात् । यत्तु णलो लित्करणं ज्ञापकामिति । तच्चिन्त्यम् । लित्त्वस्याद्याप्यसिद्धेः । न च विभेदेत्यत्र लोपाभावार्थ हल्ङन्यादिसूत्रे ऽपृक्तं हलिति द्वितीयहल्ग्रहणं तत्र ज्ञापकमिति वाच्यम् । भवितेत्यादौडानिहन्त्यर्थ हल्ग्रहणोपपत्तेः। न च सुतिसीतिप्रत्ययैः प्रकृतेराक्षेपानवमिति वाच्यम् । यासेत्यादौ सुलोपानापत्तेः । न चैकदेशविकृतस्यानन्यत्त्वादेकादेशस्य च पूर्वान्ततया ग्रहणाद्वलन्तायाः प्रकृतेः परत्वेनेष्टसिद्धिः । यः स इत्यत्रातिप्रसङ्गात् । तस्माल्लोपप्रवृत्तिकाले हलस्तत्वं वाच्यम् । तच्च यासेत्यत्रापि नास्ति किं त्वाबन्तात्परसमाश्रित्य लोपः कार्यः। न च तत्राबन्ता प्रकृतिः । उभयत आश्रयणेन्तादिवद्भावायोगात् । अथ तदस्यांप्रहरणमिति निदेशादाबन्तस्थले उभयतआश्रयेप्यन्तादिवद्भावं ब्रूषे तथापि हलशब्दस्यैवाद्यापि शक्त्यग्रहे कथं हल्ग्रहणसमार्थ्याणलो लित्वं