________________
१ पा. २ आ. शब्दकौस्तुभः । मर्थ्यात्तत्सदृशेषु धात्वादिस्थेष्वपि तत्कार्यप्रवृत्तिरितिवाच्यम् । खवाढकमित्यादौ दीर्घसम्पादनेन विवृतत्वप्रतिज्ञायाः साफल्ये सति सामर्थ्यविरहात् । तथाहि । अकः सवर्ण इत्यत्र आ. दिरन्त्येनेतिवचनादनयोरेवाकारककारयोरनुकरणमितिनिर्णीतंते न प्रत्याहारगतेन . विवृतेनाकारेण सावादीर्घप्लुतयोग्रहणे खवाढकमित्यादि सिध्यति । असति तु विवृतत्वे अस्य
चावित्यादिष्विव प्रत्याहारेष्वपि संवृतस्य इस्वस्यैव कार्य स्यान तु दीर्घप्लुतयोरितिफलभेदस्य स्पष्टतया क्व विवृतत्वप्रतिज्ञायाः सामर्थ्यम् । अथोच्येत । प्रत्यापत्या ऽऽक्षरसमाम्नायिकस्यैव विवृतत्वं ज्ञाप्यते इति न ब्रूमः । किं तु सामान्यापेक्षं ज्ञापकम् इह शास्त्रे यावानकारः स सर्वोपि प्रक्रियायां विवृ. तो बोद्धव्य इति । एवमपि प्रत्युच्चारणं वर्णानां भेदेनास्य च्चावित्यादावुच्चारितस्यानण्त्वेन सवर्णग्राहकता न स्यात किं त्वकः सवर्णइत्यादौ प्रत्याहारएव सवर्णग्राहकत्वं स्यात् । एवमिकारादयोपीकोयणचीत्यादावेव ग्राहकाः स्युन तु एरनेकाचो यस्योतिचेत्यादौ । ननु एक एवाकारः तत्कस्यानणत्त्वमाशंक्यते । नचैवमुदात्तानुदात्तत्वादिविरुद्धधर्मानुपपत्तिः । तेषां व्यञ्जकध्वनिधर्मत्वात् । अनुबन्धव्यवस्थापि लोकवद्भविष्य. ति । लोके हीह मुण्डो भव इह जटिलो भवेत्यादिक्रमेण एकस्यानेकधर्मोपदेशेपि तत्तदेशभेदेन धर्मा व्यवतिष्ठन्ते तथेहापि कर्मण्यणित्यत्रैव णित्वं चरेष्ट इत्यत्र टित्त्वं गापोथगित्यत्र टित्वकित्वे असाम्प्रतिकइत्यादौ तु नैकमप्यनुबन्धकार्यमिति व्यवस्था।अत एव प्राग्दीव्यतोण शिवादिभ्योणित्यादौ पुनःपुनर्णित्करणं सार्थकम् । कथं तर्हि घटेन तरतीति घटिकः । तरतीत्यधिकारे नौ व्यचष्ठन्निति ठन् । कथं च धनस्य निमित्तं संयोग उत्पातो वा