________________
४४
शब्दकौस्तुभः ।
[ १ अ०
तरं न तु पाणिनीयम् । अत एव एओसूत्रे भाष्यकैयटादौ अकारस्य विवृतत्वाद्विवृततराभ्यां संध्यक्षरभागाभ्यां न सावर्ण्यमित्युक्तम् । एवं च वृत्तिग्रन्थस्यापि यथाश्रुतस्य सौष्ठ - वे न्यासकारहरदत्ताभ्यां कृतं भक्त्वा व्याख्यानमनादेयम् । अथ वा नाज्झलाविति पठतः सूत्रकृतो मते विवृततरस्यापि विवृतत्वमात्रेण सावर्ण्यमस्तु । चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञायामा श्रीयंत इति वृत्तिग्रन्थस्वरसात् । नं चैवमेचोरतिप्रसंग ः । वर्णसमाम्नाये पृथक् निर्देशसामर्थ्यात् अनुबंधद्वयसामर्थ्याद्वा तत्र सावर्ण्यप्रवृत्तेरिति दिक् । ननु दंडाढकमित्यादौ दीर्घेण सह दीर्घ एकादेशः सावर्ण्यस्य फलमित्यस्तु प्लुतेन तु सावर्ण्य किं फलमिति चेत् । इह अग्निदतेति गुरोरनृत इति लुते कृते तेन सह पूर्वस्य दीर्घ एकादेशः फलमिति गृहाण । न च दीर्घे कर्तव्ये प्लुतस्यासिद्धत्वं शंक्यम् । प्लुतप्रगृह्याअचीतिज्ञापकेन सिद्धः प्लुतः स्वरसंधिध्वितिवक्ष्यमाणत्वात् । स्यादेतत् । आक्षरसमाम्नायिकस्य अकारस्य कृतेपि विवृतत्वे धातुप्रातिपदिकप्रत्ययनिपातस्थस्य संवृतत्त्वादच्त्वं न स्यात् । आक्षरसमाम्नायिकेन भिन्नप्रयत्नानाममीषामग्रहणात् । ततस्या
श्च शमामष्टानामितिदीर्घोलोन्त्यपरिभाषयान्त्यस्यैव न स्वकारस्य | अचश्चेतिपरिभाषाया बाधादनुपस्थितेः । तथा दृषदित्यत्र प्रातिपदिकस्यान्त उदात्तो भवतीत्येतन्न स्यात् । नायक इत्यत्र प्रत्ययाकारस्यानचत्वादायादेशो न स्यात् । अव - नमतीत्यत्र निपाता आद्युदात्ता उपसर्गीश्चाभिवर्जमित्याद्युदात्तत्त्वं न स्यात् । किं च । अस्य च्वावित्यादौ अकारस्य संवृतत्त्वेनानत्वादसति ग्राहकत्वे शुलीभवतीत्यादावेवेत्वं स्यान्न तु मालीभवतीत्यादौ । न चाक्षरसमाम्नायिकस्य विवृतत्वप्रतिज्ञासा