SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ३ पा. १ आ. शब्दकौस्तुभः । ४४९ नभिधानान्नेत्येव शरणम् । अत एव क चिद्दृश्यतेपि द्विर्वचनम् । द्विरविधिरिति सूत्रवार्त्तिकयोः प्रयोगात् । सत्वभावस्त्विति । अत एव पाकं करोतीत्यादौ कारकत्वेन सान्वेतीत्यर्थः । नवेवं पश्य मृगो धावतीत्यादौ मृगकर्तृकेशीघ्रगतेर्दर्शनम्प्रति कर्मता न स्यात् । न च संसर्गमर्यादयेह कर्मताभानेपि प्रकारत्नाभानानोक्तदोष इति वाच्यम् । एवमपि पचतिभवतीत्यादावसङ्गतेः । एककर्तृका वर्त्तमाना पचिक्रिया एककर्तृका वर्तमाना भवनक्रियेति हि तत्र वाक्यार्थः । तत्र च भवतीति लकारार्थस्य कर्तुर्देवदत्तकर्तृकपचिक्रियां प्रत्यभेदेन संसर्गेण विशेष्यत्वस्यावश्यकत्वात् । तथा च देवदत्तवत्पचिक्रियायाः सत्वधर्मो दुर्वारः । अल्लाहुः । कर्तृत्वकर्मत्वयोरनुभववलाद्भानं स्वीक्रियते । कारकान्तराभावमात्रे तु तात्पर्यमिति । आख्यातशब्दे भागाभ्यामित्युदाहृत श्लोकोप्येतदभिप्रायक एव । तंत्र यं प्रतीत्युत्तरश्लोकानुरोधादिति तृतीये स्फुटीकरिष्यामः । एतेन अपाक्षीदपाक्षीः पचतः पचन्ति पक्ष्यति पक्ष्यत इत्यादावपि भवतीत्यनेन कर्तृत्वेनान्वयो व्याख्यातः । भा वी वर्त्तते ध्वस्तोस्तीत्यादाविव सूक्ष्मावस्थस्य वर्त्तमान सत्तासम्भवात् ॥ उपदेशेजनुनासिक इत् ॥ उपदेशनुनासिकोजित्संज्ञः स्यात् । उपदिश्यतेनेनेत्युपदेशः । कृत्यल्युटो बहुलमिति बाहुलकाकरणे घन् । अन्यथा ल्युट् स्यात् । स च धातुपाठप्रातिपदिकपाठ सूत्रवार्त्तिके च । एतैर्हि शब्दा उपदिश्यन्ते । तत्र शास्वकृता पठितस्याप्यनुनासिकस्य पाठ इदानीमप भ्रष्टः । अत एवाहुर्वृत्तिकाराः । प्रतिज्ञानुनासिक्याः पाणिनीया इति । तत्र एधस्पर्धेत्यादावनुदात्तेत्वादात्मनेपदम् । एधते । स्पर्धते । भवत्वित्यत्रो
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy